Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
राइञ्चसमकहा।
नवमो भवो।
॥९४५॥
भरहवासे इमीए ओसप्पिणीए एस भयवं पढमधम्मचकवट्टी, न उण परेण नासि धम्मो ति ॥ राइणा भणियं एवमेयं, अवणीओ अम्हाण मोहो; भयवया अणुग्गिहीओ अहं इच्छामि अणुसहि ॥ ___एत्थन्तरंमि समागओ तत्थ अच्चन्तमज्झत्यो संगओ बुद्धीए परलोय भीरू परिणओ वओवत्थाए इन्दसम्माहिहाणो माहणोत्ति । वन्दिऊण भयवन्तं गुरुं च उवविट्ठो गुरुसमीवे । भणियं च णेण । भयवं, जमेयं तुम्ह समए नाणावरणिज्जाइलक्खणं अटप्पगारं कम्ममुत्तं, एयं विसेसओ कहमेस जीवो बन्धति । भयवया भणियं । सोम, सुण । एवं सैमए पढिज्जइ । नाणपडिणीययाए नाणनिण्हवणयाए नाणन्तराएणं नाणपओसेणं नाणञ्चासायणाए नाणविसंवायणजोएणं नाणावरणिज कम्मं बन्धइ। एवं दंसणपडिणीययाए जाव दंसणविसंवायणजोपणं दसणावरणिज्जं कम्बन्ध । पाणाणुकम्पणयाए भूयाणुकम्पणयाए जीवाणुकम्पणयाए सत्ताणुकम्पणयाए बहूर्ण
॥९४५॥
भगवन् ! एवमेतद् , अपनीतोऽस्माकं मोहः, भगवताऽनुगृहीतोऽहमिच्छाम्यनुशास्तिम् ।
अत्रान्तरे समागतस्तत्रात्यन्तमध्यस्थः संगतो बुद्धथा परलोकभीरुः परिणतो वयोऽवस्थया इन्द्रशर्माभिधानो ब्राह्मण इति । वन्दित्वा भगवन्तं गुरुं चोपविष्टो गुरुसमीपे । भणितं च तेन । भगवन् ! यदेतद् युष्माकं समये ज्ञानावरणीयादिलक्षणमष्टप्रकारं कर्मोक्तम् , एतद् विशेषतः कथमेष जीवो बध्नाति । भगवता मणितम् । सौम्य ! शृणु एवं समये पठयते । ज्ञानप्रत्यनीकतया, ज्ञाननिहूनवतया, ज्ञानान्तरायण, ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादनयोगेन ज्ञानावरणीय कर्म वध्नाति । एवं दर्शनप्रत्यनीकतया, यावद् दर्शनविसंवादनयोगेन दर्शनावरणीयं कर्म बध्नाति । प्राणानुकम्पनतया, भूतानुकम्पनतया, जीवानुकम्पनतया, सत्त्वानुकम्पनतया बहूनां प्राणानां भूतानां जीवानां
उन्नावरकरु
बा
१ तुम्हाण पा.शा.।२ अम्ह समए पा.शा.। ३ मुणिउजइ डे. ज्ञा.। ४-पडणीययाए दे.शा.। ५ नाणस्सा-पा.शा.। ६-पडणीययाए डे.शा.।
८७ Jain Education
ellonal
For Private & Personal use only
[widelibrary.org

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370