Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
अमराइच्चकहा ।
।९५२।।
Jain Educat
1
भविस्स' त्ति; अकरेन्तो य तं 'हिओ सन्यजीवाणं' ति को एत्थ हेऊ । भयवया भणियं । सोम, गुंण । न खलु परमत्थ देसणाओ महामोहनसणेण अन्नो कोइ उवयारो । करेइ य तं भयवं अन्नपीडाचाणं ति । एसेव एत्थ हेऊ । अग्गिभ्रूणा भणियं । भयवं एवमुवास गाएको तस्स उबयारो, अविज्जमाणे य तंमि कहं भणियफलसिद्धी, कहं वा सा तओ त्ति । भयवया भणियं । सोम, सुण । न खलु तदुबगाराओं एत्थ फलसिद्धी, किं तु तदुवासणाओ । दिट्ठा य एसा तदुवगाराभावे वि विडिओ वासणाओ चिन्तामणिमन्तजळणेहिं न य ते तेहिं तिपन्ति, किं तु तदणुसरण जेवणासेवणेण अहिप्पेयत्थस्स होइ संपत्ती, न य सा न तेहिंतो चि । माणिऊण पडिबुद्धो अग्निभूई । भणियं च णेण । अहो भयवया सम्ममावेइयं, अवगओ मोहो, इच्छामि अनुसासणं ति । एत्थन्तरंमि अहिणवसावगो संगएणं वेसेणं सपरियणो समागओ धणरिद्धि सेट्ठी । कया भयवओ पूया । तओ वन्दिऊण भयवन्तं चानेन । भगवन् ! यो वीतरागः स परममध्यस्थतया न कस्यचिदुपकारं करोति 'माऽन्येषां पीडा भविष्यति' इति, अकुर्वश्वतं 'हितः सर्वजीवानाम्' इति कोऽत्र हेतुः । भगवता भणितम् । सौम्य ! शृणु । न खलु परमार्थदेशनाया महामोहनाशनेनान्यः कोऽप्युपकारः । करोति च तं भगवान् अन्यपीडात्यागेनेति । एष एवात्र हेतुः । अग्निभूतिना भणितम् । भगवन् ! एवमुपासनया कस्तस्योपकारः, अविद्यमाने च तस्मिन् कथं भणितफलसिद्धिः कथं वा सा तत इति । भगवता भणितम् । सौम्य ! शृणु । न खलु तदुपकारादत्र फलसिद्धिः, किन्तु तदुपासनया । दृष्टा चैषा तदुपकाराभावेऽपि विहितोपासनाया चिन्तामणिमन्त्रज्वलनैः, न च ते तः तृप्यन्ति, किन्तु तदनुसरणजपनासेवनेनाभिप्रेतार्थस्य भवति संप्राप्तिः न च सा न तेभ्य इति । एतदाकर्ण्य प्रतिबुद्धोऽग्निभूतिः । भणितं च तेन । अहो भगवता सम्यगावेदितम्, अपगतो मोहः, इच्छाम्यनुशासनमिति ||
१ सुट्ट्टु पुच्छि सुण पा. ज्ञा. । २ नासणाओ डे. ज्ञा. । ३-जवणेण पा. शा. जयणा - डे. ज्ञा. ।
For Private & Personal Use Only
mational
नवमो भवो ।
॥९५२॥
Minelibrary.org

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370