Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच- कहा।
नवमो
भवो।
॥९५३॥
॥९५३॥
54ऊऊब
वायगं च उवविट्ठो तदन्तिए । भणियं च णेण । भयवं, साहूण कयकारणाणुमईभेयभिन्ना सावज्जजोयविरई ता कहमेतेसिं सावयाण धृलगपाणाइवायादिरूवाणुव्वयप्पयाणे इयरंमि अणुमई न होइ । भयवया भणियं सोम, अविहिगा होइ न उ विहिप्पयाणेण । सेटिणा भणिय । भयवं, केरिसं विहिप्पयाणं । भयवया भणियं । सोम, सुण । संसिऊण संवेगसारं जहाविहिणा भवसरूवं अणवट्ठियं एगन्तेण कारणं दुक्खपरंपराए, तन्निग्घायणसमत्थं च अञ्चन्तियरसायणं जीवलोए अक्खेवेण साहगं मोक्खस्स जहट्ठियं साहुधम्म, जणिऊण सुद्धभावपरिणई वडिऊण संवेगं तहाविहकम्मोदएण अडिवज्जमाणेसुतं सावएसु उज्जएसु अणुब्धयगहणंमि मज्झत्थस्स मुणिणो पसस्थ खेत्ताइंमि आगाराइपरिसुद्धं पयच्छन्तस्स विहिप्पयाणं ति । सेटिणा भणियं । भयवं, एवं पि कहं तस्स इयरंमि अणुमई न होइ। भयवया भणियं । सोम, सुण । गाहावइचोर(पुत्त)ग्गहणविमोक्खणयाए एत्थ दिद्वन्तो । अस्थि इह वसन्तउरं नयरं, जियसत्तू राया, धारिणी
अत्रान्तरेऽभिनवश्रावकः संगतेन वेषेण सपरिजनः समागतो धनऋद्धिश्रेष्ठी । कृता भगतः पूजा । ततो वन्दित्वा भगवन्तं वाचक चोपविष्टस्तदन्तिके । भणितं च तेन । भगवन् ! साधूनां कृतकारणानुमतिभेदभिन्ना सावद्ययोगविरतिः, ततः कथमेतेषां श्रावकाणां स्थू लप्राणातिपातादिरूपाणुव्रतप्रदाने इतरस्मिन् अनुमतिन भवति । भगवता भणितम् । सौम्य ! अविधिना भवति, न तु विधिप्रदानेन । श्रेष्ठिना भणितम् । भगवन् ! कीदृशं विधिप्रदानन् । भगवता भणितम् । सौम्य ! शृणु । शंसित्वा संवेगसारं यथाविधि भवस्वरूपमनवस्थितमेकान्तेन कारणं दुःखपरम्परायाः, तन्निर्घातनसमर्थं चात्यन्तिकरसायनं जीवलोकेऽक्षेपेण साधकं मोक्षस्य यथास्थितं साधुधर्मम् , जनयित्वा शुद्धभावपरिणतिं वर्धित्वा संवेगं तथाविधकर्मोदयेनाप्रतिपद्यमानेषु तं श्रावकेद्यतेषु अणुव्रतग्रहणे मध्यस्थस्य मुनेः प्रशस्तक्षेत्रादिके आकारादिपरिशुद्धं प्रयच्छतो विधिप्रदानमिति । श्रेष्ठिना भणितम् । भगवन् ! एवमपि कथं तस्येतरस्मिन् अनुमतिनं भवति । भगवता भणितम् । सौम्य ! शृणु । गृहपतिचौर(पुत्र)ग्रहणविमोक्षणतया अत्र दृष्टान्तः ॥ अस्ति इह वसन्तपुरं नगरम् , जितशत्रु राजा, धारिणी
Jain Education
Pational
For Private & Personal Use Only
MMinelibrary.org

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370