Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 368
________________ मराइच्चकहा। नवमो भवो। १९७९॥ ॥९७२ वेलंधरो। वन्दिऊण भगवन्तं गओ निययथामं । भयवं पि विहरिओ केलिविहारेण ॥ ___ अइक्वन्तो कोइ कालो। अन्नया य चोरवइयरेण उज्जेणीए चेव गहिओ गिरिसेणपाणो, वावाइओ कुम्भिपाएण । तहाविहभयवन्तपओसदोसओ समुप्पनो सत्तमम हीए ॥ भयवं पि विहरमाणो कालक्कमेण गयो उसहतित्थं । नाऊण कम्मपरिणई को केवलिसमुग्धाओपडिवन्नो सेलेसिं, खबियाई भवोधग्गाहिकम्माई तओ सबप्पगारेण चइऊण देहपञ्जरं अफुसमाणगईए गओ एकसमएण तेलोकचूडामणिभूयं अप्पत्तपुव्वं तहाभावेण परमवम्भालयं ऊनमं सवथामाण सिवं एगन्तेण अचलमरुज साहयं परमाणन्दसुहस्स जम्मजरा. मरणविरहियं परमं सिद्धिपयं ति । कया तियसेहि महिमा, पूजिया बोन्दी, गहियाई पहाणगाई, नीयाणि सुरलोयं, ठवियाणि विवित्तदेसे साहियाणि देवाण, समागया देवा, दिवाणि तेहि, पूजियाणि भत्तीए, पणमियाणि सहरिसं, अविरहियं च तेसिं, पडिवत्तीए करेन्ति आयाणुग्गहं ति ॥ गतो निजस्थानम् । भगवानपि विहृतः केवलिविहारेण ।। अतिक्रान्तः कोऽपि कालः । अन्यदा च चौरव्यतिकरेण उज्जयिन्यामेव गृहीतो गिरिषेणप्राणः, व्यापादितः कुम्भिपाकेन । तथाविधभगवत्प्रद्वेषदोषतः समुत्पन्नः सप्तममह्याम् । भगवानपि विहरन् कालक्रमेण गत ऋषभतीर्थम् । ज्ञात्वा कर्मपरिणतिं कृतः केवलिसमुद्घातः, प्रतिपन्नः शैलेशीम् , क्षति नि भवोपग्राहिकर्माणि । ततः सर्वप्रकारेण त्यक्त्वा देहपञ्जरमस्पृशद्गत्या गत एकसमयेन त्रैलोक्यचूडामणिभूतमप्राप्तपूर्व तथाभावेन परमब्रह्मालयमुत्तमं सर्वस्थानानां शिवमेकान्तेनाचलमरुजं साधकं परमानन्दसुखस्य जन्मजरामरणविरहितं परमं सिद्धिपदमिति । कृता त्रिदशैमहिमा, पूजिता बोन्दिः, गृहीतानि प्रधानाङ्गानि, नीतानि सुरलोकम् , स्थापितानि विविक्तदेशे, कथितानि देवानाम् , समागता देवाः, दृष्टानि तेः, पूजितानि भक्त्या, प्रणतानि सहर्षम् , अविरहितं च तेषां प्रतिपत्त्या कुर्वन्त्यात्मानुग्रहमिति ॥ १ केवलविहारेण डे. ज्ञा. । Jain Education L ional For Private & Personal Use Only V inelibrary.org

Loading...

Page Navigation
1 ... 366 367 368 369 370