Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
पराइच्चहड़ा
९७७॥
१५
Jain Education
विज्जइ । अरूवी सत्ता अपयस्स पयं नत्थि । 'से न सद्दे नासदे, से न रूवे नारूवे, से न गन्धे नागन्धे, से न फासे नाफासे, से न रसेनासे । इमेयं सिद्धरूयं ति । अवि य सयलपवञ्चरहियं संत्तामत्तसरूवं अणन्तानन्दं परमपयं ति । एयमायणिऊण खओवसममुवगयं चारित्तमोहणीयं मुणिचन्दस्स देवीर्णं सामन्ताण य । भणियं च णेहिं । भयवं, अणुग्गिहीयाणि अम्हे भयवया इमिणा धम्मदेसणेण । समुप्पो य अम्हाणं भयवओ चरियसवणेण संसारचारयाओ निव्वेओ । ता आइसउ भयवं किमम्देहिं कायव्वं ति । भयवया भणियं । धन्नाणि तुम्भे । पावियं तुम्भेहिं संसारचारयविमोयणसमत्थं छेयणं नेहनियलाणं पक्खालणं मोहधूलीए परमनेव्वाणकारणं अङ्गं नाणपगरिसस्स परहायणं भावेण संकिलेसाइयारविरहियं भावओ सुद्धचरणं ति । तैंम्हा कयं कायव्वं, नवरं दव्वओ वि एवं पडिवज्जत्ति । तेहि भणियं । जं भयवं आणवेइ । वेलन्धरेण चिन्तियं । अहो एएसि धन्नया, पत्तं मणुयलोयसारं संज्ञा उपमा चैव न विद्यते । अरूपी सत्ता, अपदस्य पदं नास्ति । स न शब्दो नाशब्दः, स न रूपो नारूपः, स न गन्धो नागन्धः, स स्पर्शो नास्पर्शः, स न रसो नारसः । इदमेतत् सिद्धस्वरूपमिति । अपि च सकलप्रपञ्चरहितं सत्तामात्रस्वरूपमनन्तानन्दं च परमपदमिति ॥ एतदाकर्ण्य क्षयोपशममुपगतं चारित्रमोहनीयं मुनिचन्द्रस्य देवानां सामन्तानां च । भणितं च तैः भगवन् ! अनुगृहीता वयं भगवताऽनेन धर्मदेशनेन । समुत्पन्नश्चास्माकं भगवतश्चरित्र श्रवणेन संसारचारकाद् निवेदः । तत आदिशतु भगवान्, किमस्माभिः कर्तव्यमिति । भगवता भणितम् । धन्या यूयम् । प्राप्तं युष्माभिः संसारचारकविमोचनसमर्थ छेदनं स्नेहनिगडानां प्रक्षालनं, मोहधूल्याः परमनिर्वाणकारणमङ्ग ज्ञानप्रकर्षस्य प्रहलादनं भावेन संक्लेशातिचारविरहितं भावतः शुद्धचरणमिति । तस्मात् कृतं कर्तव्यम्, नवरं द्रव्यतोऽप्येतत् प्रतिपद्यस्वेति । तैर्मणितम् । यद् भगवान् आज्ञापयति । वेलन्धरेण चिन्तितम् । अहो एतेषां धन्यता प्राप्तं मनुजलोक सारं
१ से न सद्दे, न रूवें, न गंधे, न रसे, न फासे इच्छियावत्ति त्ति सम्भावं चेमि सयल - पा. ज्ञा. । २ सत्ताऽणंत जोइ डे. क. पा. शा. । ३ अनंतात पा. शा. ४ नास्ति पाठः पा. ज्ञा. डे. ज्ञा. ।
tional
For Private & Personal Use Only
नवमो
भवो ।
॥९७७॥
ainelibrary.org

Page Navigation
1 ... 364 365 366 367 368 369 370