Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 365
________________ नवमो RECORRECA भवो। ॥९७६॥ समराइच्च-G सो साहेउं वंफइ नयरस्स गुणे जहटिए तेसिं । निधाएऊण मुहं पुणो वि तुहिकओ ठाइ ॥ कहा। एवं उवमारहिओ न तीरए एत्थ साहिउं मोक्खो। नवरं सदहियव्यो न अन्नहा भणइ सव्वन्नू ।। न वि अस्थि माणुसाणं तं सोक्खं न वि य सव्वदेवाणं । जं सिद्धाणं सोक्ख अव्वाबाई उवगयाणं ॥ ॥९७६॥ एयं आयण्णिऊण 'एवमेयं ति संविग्गा सव्वे । वेलन्धरेण भणियं । भयवं, कोइस पुण सरुवं सिद्धस्स । भयवया भणियं । सोम, सुण। से न दीहे न रह(ह)स्से न बट्टे न तसे न चउरंसे न परिमण्डले वण्णेण न किण्हे न नीले न लोहिए न हालिद्दे न सुकिले; गन्धेणं न सुरहिगन्धे न दुरभिगन्धे रसेणं न तित्ते न कडुए न कसाए न अम्बिले ने लवणे न महुरे फंसेण न कक्खडे न मउएन गरुए न लहुए न सीए न उण्हे न निद्धे न लुक्खे न सलेन रुहे न काउ न इत्थीन पुरिसे न अन्नहा । परिघा सना उवमा चेव न स कथयितुं काङ्क्षति नगरस्य गुणान् यथास्थितान् तेषाम् । निर्वाच्य मुखं पुनरपि तूष्णीकस्तिष्ठति ॥ एवमुपमारहितो न शक्यतेऽत्र कथयितुं मोक्षः । नवरं श्रद्धातव्यो नान्यथा भणति सर्वज्ञः ।। नाप्यस्ति मानुषाणां तत् सौख्यं नापि च सर्वदेवानाम् । यत् सिद्धानां सौख्यमव्यावाधामुपगतानाम् ॥ एतदाकर्ण्य 'एवमेतद्' इति संविग्नाः सर्वे । वेलन्धरेण भणितम् । भगवन् ! कीदृशं पुनः स्वरूपं सिद्धस्य । भगवता भणितम् । सौम्य ! शृणु । स न दीपों न ह्रस्वो न वृत्तो न व्यस्रो न चतुरस्रो न परिमण्डलः, वर्णेन न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लः, गन्धेन न सुरभिगन्धो न दुरभिगन्धः, रसेन न तिक्तो न कटुको न कषायो नाम्लो न लवणो न मधुरः स्पर्शेन न कर्कशो तन मृदुर्न गुरुको न लघुको न शीतो न उष्णो न स्निग्धो न रुक्षः, न सङ्गो न रुहो न क्लीबो न स्त्री न पुरुषो नान्यथा । परिक्षा १ 'न लवणे' इति पाठो नास्ति पा. शा. डे.शा.। २ गुरुए डे. ज्ञाः । SARIA U SAROSAROSTEOSECS Jain Education brary.org a For Private & Personal Use Only l

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370