Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 364
________________ समराइचकहा। नवमो भवो। ॥९७५॥ ४॥९७५॥ दिना से सहाया पञ्चायपुरिसा । भणिया ते राइणा । हरे पल्लिबई पल्लिपएसे मोनणागच्छह त्ति । तेहिं भणियं । जं देवो आणवेइ । तओ पणमिण नरवई गओ सबरगाहो पत्तो कइवयदियहेहि नियपल्लि । विसज्जिया रायपुरिसा । पविट्ठो नियगेहे । समागओ तस्स समीवं सबरलोओ। पुच्छिओ जेहिं । कत्थ तुमं गओ सि, कर्हि वा ठिओ सि एत्तियं कालं, किं वा तए लद्धं । तओ साहिो तेण रायदरिसणाइओ पल्लिावेसपज्जवसाणो निगवुत्तन्तो । तओ अहिययरं सको उहल्लो पुच्छइ तं जणसमूहो । केरिसओ सोराया की इसरूवं च होइ तन्नयरं । केरिसओ तत्थ जणो किंविस्सिट्ठो य परिभोगो ॥ सो साहिउंन सकइ उवमारहियमि तत्थ रणमि । ते दिन्ति तत्थ उवमा पत्थरगुहरुक्खमालेसु ॥ भक्खाणं च फलाई जुबईसु पुलिन्दयाण जुबईओ । आभरणेसु य गुञ्जा विलेवणं गेरुयाईसु ॥ अरे पल्लीपतिं पल्लीप्रदेशे मुक्त्वाऽऽगच्छतेति । तैर्भणितम् । यद् देव आज्ञापयति । ततः प्रणम्य नरपतिं गतः शबरनाथः प्राप्तः कतिपयदिवसैनिजपल्लीम् । विसर्जिता राजपुरुषाः । प्रविष्टो निजगेहे । समागतस्तस्य समीपं शवरलोकः । पृष्टस्तैः । कुत्र त्वं गतोऽसि, कुत्र वा स्थितोऽसि एतावन्तं कालम् , किं वा त्वया लब्धम् । ततः कथितस्तेन राजर्शनादिकः पल्लीप्रवेशपर्यवसानो निजवृत्तान्तः । P ततोऽधिकतरं सकुतूहलः पृच्छति तं जनसमूहः । कीदृशः स राजा कीदृशरूपं च भवति तन्नगरम् । कीदृशस्तत्र जनः किंविशिष्टश्च परिभोगः ॥ स कथयितुं न शक्नोति उपमारहिते तत्रारण्ये । तान् ददाति तत्रोपमाः प्रस्तरगुहावृक्षमालेषु ।। भक्ष्याणां च फलानि युवतिषु पुलिन्द्राणां युवतयः । आभरणेषु गुञ्जा विलेपनं गैरकादिषु ॥ 86-57-ARSHASABASANG ___ JainEducation l! nebrary.org For Private & Personal Use Only NI

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370