Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 340
________________ समराइच्च कहा । ॥९५१ ॥ ras समागओ अभूई णाम माहणो । वन्दिऊग भयवन्तमाइ देवं समराइच्चचायगं च उपविट्ठो तयन्तिए । सविनयं जंपियमणेण । भय, साहेहि मज्झ देवयाविसेसं तदुवासणाविहिं उवासणाफलं च । भयवया भणियं । सोम, सुग । देवयाविसेसो तात्र सो बीयरागो | वज्जिओ दोसेण परमनाणी पूजिओ सुरासुरेहिं परमत्यदेसगो हिओ सव्वजीवाण अचिन्तमाहप्पो रहिओ जम्ममरणेहिं कयकिचो परमप्प ति । तदुवासणाविही उण जहासत्तीए निरीहेण चित्तेण अच्चन्त भावसारं उचिएणं कमेणं रहियमइयारेहिं तदुवएससारं ari दास पालणं विरईए आसेवणं तवस्स भावणं भावणाणं ति । उवासगाफलं पुण सुन्दरं देवत्तं महाविमाणाई अच्छरसाओ दिव्या कामभोया कुलपच्चाइयाई सुन्दरं रूवं विसिट्ठा भोया त्रियक्खणत्तं धम्मपडिवत्ती परमपयगमणं ति । एयमायण्णिऊण हरिसिओ अग्गिभूई । भणियं च णेण । भयवं, जो वीयरागो, सो परममज्झत्थयाए न कस्स उवयारं करेइ 'मा अन्नेसिं पीडा भगवतः समागतोऽग्निभूतिर्नाम ब्राह्मणः । वन्दित्वा भगवन्तमादिदेवं समर (दित्यवाचकं चोपविष्टस्तदन्तिके । सविनयं जल्पितमनेन । भगवन् ! कथय मम देवताविशेषं तदुपासना विधिमुपासनाफलं च । भगवता भणितम् । सौम्य ! शृणु । देवताविशेषस्तावत् स वीतरागो वर्जितो दोषेण परमज्ञानी पूजितः सुरासुरैः परमार्थदेशको हितः सर्वजीवानामचिन्त्यमाहात्म्यो रहितो जन्ममरणाभ्यां कृतकृत्यः परमात्मेति । तदुपासनाविधिः पुनर्यथाशक्ति निरीहेण चित्तेनात्यन्तभावसारमुचितेन क्रमेण रहितमतिचारैस्तदुपदेश सारमनुष्ठानं दानस्य पालनं विरत्या आसेवनं तपसो भावनं भावनानामिति । उपासनाफलं पुनः सुन्दरं देवत्वं महाविमानानि अप्सरसो दिव्याः कामभोगाः सुकुलप्रत्यागतादिः सुन्दरं रूपं विशिष्टा भोगा विचक्षणत्वं धर्मप्रतिपत्तिः परमपद्गमनमिति । एतदाकर्ण्य हर्षितोऽग्निभूतिः । भणितं १ परमत्यदेखणा पा. शा. । २ परमपयपत्त त्ति पा. ज्ञा. ३ पुण हविस्सइ मु. पु. ४ अच्छरसा गइ पा. ज्ञा. । ५ सुकुलपुच्चप्रे आदि पा. ज्ञा. । Jain Educatioernational For Private & Personal Use Only नवमो भयो । ॥९५१ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370