Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 353
________________ मराइचकहा। पत्रक्रिया विचारा, हो क्षेत्रवतियं परमसोबतं त्रि।। नवमो भवो। ॥९६४॥ ॥९६४॥ ARCACASS ECSRUSEUSESe अवणीए कम्ममलंमि कल्लाणीहए जीवे विसुद्धे एगन्तेण न होन्ति केइ दुक्यजणिया वियारा, होइ अचंतियं परमसोवखं ति । ता जहासत्तीए करेह उज्जम उवइटगुणेसु ॥ एयमायण्णिय संविग्गा परिसा। भणियं च णाए । भयवं, एवमेयं ति । पडिवना गुणन्तरं । पूजिऊण भयवन्तं गओ देवराया ॥ जंपियं मुणिचन्देण । भयवं, किं पुण तस्स पुरिसाहमस्स भयवओ वि उवसग्गकरणे निमित्तं । भयवया भणियं । सोम, सुण गुरुओ अकुसलाणुबन्धो, सो य एवं संजाओ त्ति । साहियं गुणसेणग्गिसम्माइकहाणयं । एयं च सोऊण संविग्गो राया देवीओ वेलन्धरो सामन्ता य । चिन्तियं च णेहिं । अहो न किंचि एय, सव्वहा दारुणं अनाणं ति । वेलन्धरेण भणियं । भयवं, कीइसो इमस्स परिणामो भविस्सइ । भयवया भणियं । अनन्तरं निरयगमणं तिब्याओ वेयणाओ, परंपरेण उ अणन्तो संसारो ति ॥ अपनीते कर्ममले कल्याणीभूते जीवे विशुद्ध एकान्तेन न भवन्ति केऽपि दुष्कृतजनिता विकाराः, भवति आत्यन्तिकं परमसौख्यमिति ।। तो यथाशक्ति कुरुतोद्यममुपदिष्टगुणेषु ॥ एवमाकर्ण्य संविग्ना परिषद् । भणितं च तया । भगवन् ! एवमेतदिति । प्रतिपन्ना गुणातन्तरम् । पूजयित्वा भगवन्तं गतो देवगजः ।। जल्पितं मुनिचन्द्रेण । भगवन् ! किं पुनस्तस्य पुरुषाधमस्य भगवतोऽप्युपसर्गकरणे निमित्तम् । भगवता भणितम् । सौम्य शृणु । गुरुकोऽकुशलानुबन्धः, स च एवं संजात इति । कथितं गुणसेनाग्निशर्मादिकथानकम् । एतच्च श्रुत्वा संविग्नो राजा देव्यो वेलन्धरः सामन्ताश्च । चिन्तितं च तैः । अहो न किञ्चिदेतत् , सर्वथा दारुणमज्ञानमिति । वेलन्धरेण भणितम् । भगवन् ! कीदृशोऽस्य परिणामो भविष्यति । भगवता भणितम् । अनन्तरं निरगमनं तीव्रा वेदनाः, परम्परेण त्वनन्तः संसार इति ।। १ चिंतियं डे. शा.। PERS Jain Educate national For Private & Personal Use Only Pawjainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370