Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइचकहा ।
॥ ९५८ ॥
Jain Education
भक्खाविओ बिलंके, विलिम्पाविओ जक्खकद्दमेणं, दिन्नं कडिमुत्तमं । परिचाओ वीसं सहस्साई । भणिओ य तीए । एत्तियगो मे विवोति । अनार भुञ्जाविओ कामियं, पायाविओ दक्खापाणगाई, भूसाविओ दिव्याहरणेहिं, दिन्नं तम्बोलं । लग्गो एत्थ लक्खो । भणिओ य तीए । एत्तियगो मे विहवशे त्ति । मउलिया कमलुया, भणिया नरिन्देण । न देसि तुमं किंचि । तीए भणियं । अज्जउत्त, नत्थि मे विवो एयस्स सुन्दरयरदाणे । राइणा भणियं । जीवळोयसारभूया मे तुमं, पहवसि ममं पाणाणं पि; ता कहं नत्थि । तीए भणियं । अज्जउत्त, महापसाओ; जइ एवं, ता देमि किंचि अहं अज्जउत्ताणुमईए । राइणा भणियं । एवं करेहि । भणिओ य तीए चोरो । भद्द, दिट्ठो तर अजबीयत रुकुसुमुग्गमो । तेण भणियं । सामिणि, सुठु दिट्ठो, अओ चैव संजायपच्छायावो विरभ अहं जावज्जीवमेवाकारणस्स । देवी भणियं । जइ एवं, ता दिन्नं मए इमस्स अभयं । राइणा भणियं । सुदिन्नं ति । हरिसिओ चोरो, मोईयं सहस्राणि । भणितश्च तया । एतावान् मे विभव इति । अन्यया भोजितः कामितम्, पायितो द्राक्षापानकानि, भूषितो दिव्याभरणैः, दत्तं ताम्बूलम् | लग्नोऽत्र लक्षः । भणितश्च तया । एतावान् मे विभव इति । मुकुलिता कमलुका, भणिता नरेन्द्रेण । न ददासि त्वं कचित् । तथा भणितम् || आर्यपुत्र ! नास्ति मे विभव एतस्य सुन्दरतरदाने । राज्ञा भणितम् । जीवलोकसारभूता मे त्वम् प्रभवसि मम प्राणानामपि ततः कथं नास्ति । तथा भणितम् । आर्यपुत्र ! महाप्रसादः, यद्येवं ततो ददामि किचि :हमार्यपुत्रानुमत्या । राज्ञा भणितम् । एवं कुरु । भणितश्च तया चौरः । भद्र ! दृष्टस्त्रया कार्यबीजतरुकुसुमोद्गमः । तेन भणितम् । स्वामिनि ! सुष्ठु दृष्टः, अत एव संजातपश्चात्तापो विरतोऽहं यावज्जीवमेवाकार्याचरणात् । देव्या भणितम् । यद्येवं ततो दत्तं मयाऽस्याभयम् । राज्ञा भण तम् । सुत्तमिति । हर्षितचौरः, मोदितं सुन्दरतरमिति । परितुष्टा कमलुका । हसितं शेषदेवीभिः । महादेव्या भणितम् । किमनेन
१ परिच्च (व)ओ पा. शा. । २ जीवलोयसारा पा. शा. । ३ मन्नियं पा. शा. ।
For Private & Personal Use Only
Sentional
नवमो
भवो ।
॥ ९५८ ॥
ainelibrary.org

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370