Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 349
________________ समराइच्चकहा । ॥९६०॥ I आणिऊण वेढिओ जरचीरेहिं, सित्तो अयसितेल्लेगं, लाइओ अग्गी । भयवया पवडुमाणजोयाइसएण न वेइयं सव्वमेयं । पवत्ते दाहे जाओ झाणसंकमो । चिन्तियं च णेण । हन्त किमेयं ति । अहो दारुणो भावो । पडिवन्नो कस्सइ अहं अणत्थभावं । अलमिमिणा चिन्तिएणं । सामाइयं एत्थ पवरं । नियत्तिया चिन्ता, ठिओ विसृद्धज्झाणे, परिणओ जोओ, जायं महासामाइयं, पवत्तमउच्चकरणं, उल्लसिया खवगसेढी, वियम्भियं जीववीरियं निहया केम्मसत्ती, वडिओ झाणाणलो, मोहिन्धणं, पावियाओ लीओ, जायं जोगमाहप्पं, विसोहिओ अप्पा, ठाविओ परमजोर, खवियं घाइकम्मं, उप्पाडियं केवनाणं ति ॥ एत्थरंमि भयवओ पहावेण अहासन्नखेत्तवत्ती चलियासणो समाणो आहोइऊण ओहिणा वेत्तूण कुसुमनियरं जइणयरीए गईए अगदेवयारियरिओ महया पमोएण आगओ वेलन्धरो । पणमिओ भयवं, पाडिया कुसुमबुट्टी, विज्झविओ हुयासणो, अवणीयाई पूरयाम्यात्मनो मनोरथान्, तथा च व्यापादयामि, यथा महद् दुःखमनुभवति पाप इति । ततः शीघ्रमेव कुतश्चिदानीय वेष्टितो जरचीवरैः, सिक्तोऽतसीतैलेन, लगितोऽग्निः । भगवता प्रवर्धमानयोगातिशयेन न वेदितं सर्वमेतद् । प्रवृत्ते च दाहे जातो ध्यानसंक्रमः । चिन्तितं च तेन । हन्त किमेतदिति । अहो दारुणो भावः । प्रतिपन्नः कस्यचिदहमनर्थहेतुभावम् । अथवा अलमनेन चिन्तितेन । सामायिकमत्र प्रवरम् । निवर्तिता चिन्ता, स्थितो विशुद्धध्याने, परिणतो योगः, जातं महासामायिकम् प्रवृत्तमपूर्वकरणम्, उल्लसिता क्षपकश्रेणिः, विजृम्भितं जीववीर्यम्, निहता कर्मशक्ति, वर्धितो ध्यानानलः, दग्धं मोहेन्धनम् प्राप्ता लब्धयः, जातं योगमाहात्म्यम्, विशोधित आत्मा, स्थापितः परमयोगे, क्षपितं घातिकर्म, उत्पादितं केवलज्ञानमिति ॥ अत्रान्तरे भगवतः प्रभावेण यथासन्नक्षेत्रवर्ती चलितासनः सन् आभोग्यावधिना गृहीत्वा कुसुमनिकरं जवनतर्या गत्याऽनेकदेवता१ कम्मसत्तू पा. शा. । २ विमोईओ पा. शा. । ३ परियओ डे. शा. । Jain Educationational For Private & Personal Use Only नवमो भवो । ॥९६०॥ ainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370