Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
सनराइच
नवमो
।
॥९५९॥
HM सुन्दरयरं ति । परितुट्टा कमलुया। हसियं सेस देवी हिं । महादेवीए भणियं । किमिमिणा हसिएण; एवं चेव पुच्छह, किमेत्थ सुन्दरयरं
भवो। ति । पुच्छिओ चोरो । भणियं च ण । मरणभयाहिभूएण न नायं मए सेसं ति न याणामि विसेसं । संपयं पुण मुहिओ मिह । एवमेयं ति पडिवन्न सेसदेवीहि । एसेव एत्युवणओ ति ॥ हरिसिओ तिलोयणो, भणियं च णेण । भयवं, एवमेयं ।। ___एत्यन्तरंमि समागया कालवेला, गओ सावयजणो, पारदं भयवया उचियकरणिज । एवं च नाणादेसेसु सफलं विहरमाणस्स K९५९॥ अईओ कोइ कालो । अन्नया य समागओ अवन्तिजणवयं । जाया सिस्सनिष्फत्ति त्ति विसिट्ठजोय राहणत्थं भावणाविहाणंमि रफवाहसन्निसाओ नाइदूरंमि चेव विवित्ते असोयउज्जाणे ठिओ समराइच्चवायगो पडिमं ति । दिट्ठो य किलिट्ठकम्मसंगरण गिरि सेणेण, : 'बहूयं कालं हिण्डाविओ' ति अच्चन्तकुविएण रोदज्झाणवत्तिणा चिन्तियं च णेण । एस एत्थ पत्थावो, न पुण एयारिसो संजायइ; ता वावाएमि एयं दुरायारं, पूरेमि अत्तणो मणोरहे; तहा य वावाएमि, जहा महन्तं दुक्खमणुहबइ पायो ति । तो सिग्धमेव कुओइ हसितेन, एतमेव पृच्छत, किमत्र सुन्दरतरमिति । पृष्टश्चौरः । भणितं च तेन । मरणभयाभिभूतेन न ज्ञातं मया शेषमिति न जानामि | विशेषम् । साम्प्रतं पुनः सुखितोऽस्मि । एवमेतदिति प्रतिपन्नं शेषदेवीभिः । एष एवात्रोपनय इति । हर्षितत्रिलोचनः, भणितं च तेन । भगवन् ! एवमेतद् ॥ ____ अत्रान्तरे समागता कालवेला, गतः श्रावकजना, प्रारब्धं भगवतोचितकरणीयम् । एवं च नानादेशेषु सफलं विहरतोऽतीतः कोऽपि कालः । अन्यदा च समागतोऽवन्तीजनपदम् । जाता शिष्यनिष्पत्तिरिति विशिष्टयोगाराधनार्थ भावनाविधाने रफवाहसन्निवेशाद् नातिदूरे एवं विदिक्तेऽशोकोद्याने स्थितः समरादित्यवाचकः प्रतिमायामिति । दृष्टश्च क्लिष्टकर्मसंगतेन गिरिषेणेन, 'प्रभूतं कालं हिण्डितः' इत्यत्यन्तकुपितेन रौद्रध्यानवर्तिना चिन्तितं च तेन । एषोऽत्र प्रस्तावो (अवसरः) न पुनरेतादृशः संजायते, ततो व्यापादयाम्येतं दुराचारम् ,
Jain Education
national
For Private & Personal Use Only
Aww.jainelibrary.org

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370