Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 339
________________ समराइचकहा । ॥ ९५० ॥ Jain Education rational 1 महायज्जा पगडी ते उं बन्धंगा भणिया । उवसन्तखीणमोहा केवलियो एगविहबन्ध || उण दुसमयसि बन्धया न उण संपरायस्स । सेलेसीपडिवन्ना अवन्धया होन्ति विन्नेया ॥ अपम संजाणं बन्धठिई होइ अट्ठ उ मुहुत्ता । उक्कोसेण जहन्ना भिन्नमुहुत्तं तु विन्नेया ॥ पण उट्टिया बंन्धन्ति तेर्सि बन्धठिई । संवच्छराई अटु उक्कोसियरा मुहुत्तन्तो ॥ सम्म पहु गठिन कयाइ बोलए बन्धो । मिच्छद्दिद्वीणं पुण उकोसो सुत्तभणिओ उ ॥ चित्तङ्गएण भणियं । भयवं, एवमेय; अत्रणीओ अम्हाण मोहो; भयवया अणुग्गिहीओ दर्द इच्छामि अणुस || एत्थन्तरंमि समागया कालवेला, अवगया नरिन्दाई, कयं भयवया उचियकरणिज्जं । बिइयदियहे य तंमि चेव चेहए अवद्वियस्स महायुर्वर्जानां प्रकृतीनां ते तु बन्धका भणिताः । उपशान्तक्षीणमोहाः केवलिन एकविधबन्धाः ॥ ते पुनर्द्विसमयस्थितिकस्य बन्धका न पुनः संपरायस्य । शैलेशीप्रतिपन्ना अबन्धका भवन्ति विज्ञेयाः || अप्रमत्तसंयतानां वन्धस्थितिर्भवत्यष्ट मुहूर्ताः । उत्कर्षेण जघन्या भिन्नमुहूर्तं तु विज्ञेया ॥ येsपि प्रमत्ता अनाकुवा बध्नन्ति तेषां बन्धस्थितिः । संवत्सराण्यष्ट उत्कृष्टा इतरा मुहूर्त्तान्तः || सम्यग्दृष्टीनामपि खलु ग्रन्थि न कदाचिद् व्यतिक्रामति बन्धः । मिध्यादृष्टिनां पुनरुत्कृष्टः सूत्रभणितस्तु ॥ चित्राङ्गदेन भणितम् । भगवन् ! एवमेतद्, अपनीतोऽस्माकं मोहः, भगवताऽनुगृहीतो दृढभिच्छाम्यनुशास्तिम् ॥ अत्रान्तरे समागता कालवेला, अपगता नरेन्द्रादयः कृतं भगवतोचितकरणीयम् । द्वितीय दिवसे च तस्मिन्नेव चैत्येऽवस्थितस्य १ पगतीर्ण पा. ज्ञा । २ हि(हिं) संति पा. ज्ञा. । For Private & Personal Use Only नवमो भवो । ॥ ९५०॥ nelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370