Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 338
________________ समराइच्चकहा । १९४९॥ म० ३० ८८ Educat सुक्क हस्साराणं देवाणं तेउलेसं वीइवयइ, दसमासपरियाए समणे निम्गन्थे आरणच्चुयाणं देवाणं तेउलेसं वीइवयइ, एकारसमासपरियाए समणे निग्गन्थे गेवेज्जाणं देवाणं तेउलेसं वीइवयइ, बारसमासपरियाए समणे निग्गन्थे अणुत्तरोत्रवाइयाणं देवाणं तेउले सं वीsas; तेणं परं सुक्के सुकाभिजाई भवित्ता सिज्झइ बुज्झइ मुच्च सव्वदुक्खाणमन्तं करेइ ॥ एवं भो देवाणुपिया, न यावि परमत्थओ दुक्ख से शुरूवं संजमाणुद्वाणं ति । इन्दसम्मेण भणियं । भयवं, एवमेयं, इच्छामि अणुसद्धिं ॥ एत्थन्तरंमि पुब्वागएव पणामपुव्वयं भणियं चित्तङ्गरण । भयवं, के पुण पाणिणो किं कइप्पगारं किंठिइयं वा कम्मं बन्धन्ति । भयवया भणियं । सोम, सुण । विबन्धा होति पाणिणो आउवज्जगाणं तु । तह सुहुमसंपराया छव्विहबन्धा मुणेयव्त्रा ॥ नवमासपर्यायः श्रमणो निर्ग्रन्थो महाशुकसहस्राराणां देवानां तेजोलेश्यां वव्रिजति । दशमासपर्यायः श्रमणो निर्ग्रन्थ आरणाच्युतानां देवानां तेजोलेश्यां व्यतिव्रजति । एकादशमासपर्यायः श्रमणो निर्मन्थो मैत्रेयकानां देवानां तेजोलेश्यां व्यतिव्रजति । द्वादशमासं पर्यायः श्रमणो निर्ग्रन्थोऽनुत्तरोपपातिकानां देवानां तेजोलेश्यां व्यतिव्रजति । ततः परं शुकः शुक्लाभिजातिर्भूत्वा सिध्यति बुध्यते मुच्यते सर्वदुःखानामन्तं करोति || एवं भो देवानुप्रिय ! न चापि परमार्थतो दुःखसेवनानुरूपं संयमानुष्ठानमिति । इन्द्रशर्मणा भणितम् । भगवन् ! एवमेतद्, इच्छाभ्यनुशास्तिम् ॥ अत्रान्तरे पूर्वागतेनैव प्रणामपूर्वकं भणितं चित्राङ्गदेन । भगवन् ! के पुनः प्राणिनः किं कतिप्रकारं किंस्थितिकं वा कर्म बध्नन्ति । भगवता भणितम् । सौम्य ! शृणु । सप्तविधबन्धका भवन्ति प्राणिन आयुर्वर्जानां तु । तथा सूक्ष्मसंपरायाः षडविधबन्धा ज्ञातव्याः || national For Private & Personal Use Only नवमो भवो । ॥९४९॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370