Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराहच्च-४ कहा।
नवमो भवो।
॥९४४॥
॥९४४
कप्पतरुकप्पो, अवि य पवरोसहिमाइए हिंतो हवन्ति ऊणाणुहावा य । हवइ य विसिद्धा धम्माधम्मसन्ना, जओ इमीए हवन्ति तित्थयरा चकवट्टिणो वासुदेवा बलदेवा य । खीयमाणाणि य आउप्पमाणाणि हवन्ति जाव दुस्समारम्भकालो । दुस्समारम्भकाले य पायं वाससयाउया, पमाणेण सत्तहत्या । उवभोगपरिभोगा य ओसहिमाइएहितो हवन्ति ऊणाणुहावा य । हवइ तहा य हीयमाणा विसिट्ठा धम्माधम्मसन्ना, जो इमीए वि अणुवत्तए तित्थं, पहबन्ति य मिच्छत्तकोहमाणम. यालोहा। खीयमाणाणि य आउपमाणाणि हवन्ति जाव दुस्समदुस्समारम्भकालो । दुस्समदुस्समारम्भकाले वीसवरिसाउया पाएण दुहत्यपमाणेण पजन्ते य सोलसवरिसाउया पमाणेणं एगहत्था । उवभोगपरिभोगा उ अमणोरमेहि मंसमाईहितो हवन्ति ऊणाणुहावा य, धणियं न हवइ य विसिट्टा धम्माधम्मसन्ना । एवमेसा ओसप्पिणी । उस्सप्पिणी वि पच्छाणुपुबीए एवंविहा चेव हवइ । एवमेयं पवत्तए कालचक्कं । एवं च इह ऊनानुभावाश्च । भवति च विशिष्टा धर्माधर्मसंज्ञा, यतोऽस्यां भवन्ति तीर्थकराश्चक्रवर्तिनो वासुदेवा बलदेवाश्च । क्षीयमाणानि चायु:प्रमाणानि भवन्ति यावद् दुःषमारम्भकालः । दुःषमारम्भकाले च प्रायो वर्षशतायुष्काः प्रमाणेन सप्तहस्ताः । उपभोगपरिभोगाश्च ओषध्यादिफेभ्यो भवन्ति ऊनानुभावाश्च । भवति तथा च हीयमाना विशिष्टा धर्माधर्मसंज्ञा, यतोऽस्यामप्यनुवर्तते तीर्थम् , प्रभवन्ति च मिथ्यात्वक्रोधमानमायालोमाः । क्षीरमाणानि चायुःप्रमाणानि भवन्ति यावद् दुःषमदुःषमारम्भकालः । दुःषमदुःपमारम्भकाले विंशतिवर्षायुष्काःप्रायेण द्विहस्तप्रमाणेन पर्यन्ते च षोडशवर्षायुष्काः प्रमाणेनैकहस्ताः । उपभोगपरिभोगास्तु अमनोरमैमासादिभिर्भवन्ति ऊनानुभावाश्च, गाढं न भवति च विशिष्टा धर्माधर्मसंज्ञा । एवमेषाऽवसर्पिणी । उत्सपिण्यपि पश्चानुपूर्ध्या एवंविधैव भवति । एवमेतत् प्रवर्तते कालचक्रम् । एवं चेह भरतवर्षेऽस्यामवसर्पिण्यामेष भगवान् प्रथमधर्मचक्रवर्ती, न पुनः परेण नासीद् धर्म इति । राज्ञा भणितम् ।
१ विसिट्ठोसहि-पा. ज्ञा. । २-लोहमावा पा.हा. | ३ मणार्ग पि पा. शा.।
Jain Education relational
For Private & Personal use only
Clipelibrary.org

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370