Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्च
पवत्तए कालचक्कं । तं पुण पमाणओ वीससागरोवमकोडाकोडिमाणं । एत्थ ओसप्पिणी :उस्सप्पिणी य। एक्केकाए छबिहा कालपरूवणा । तं जहा । सुसमभुपमा सुपमा सुसमदुस्समा दुस्समसुसमा दुस्समा दुस्समदुस्सम त्ति । एयाओ य ऐयपमाणाओ हवन्ति । मुसमसुसमा पवाहरूवेण चत्तारि सागरोक्मकोडाकोडीओ, सुसमा तिण्णि, सुसमदुस्समा दोन्नि, दुस्समसुसमा एगा सागरोवमकोडाकोडी ऊणा बायालीसेहिं वरिससहस्सेहि। इगवीसवरिससहस्समाणा दुस्समा, इगवीसवरिससहस्समाणा चेव दुस्समदुस्सम त्ति । तत्थ मुसमसुसमाए पारम्भसमयंमि तिपलिओवमाउया लोया, पमाणेण तिणि गव्वृयाणि ।
उवभोगपरीभोगा जम्मन्तरमुकयबीयजायाओ। कप्पतरुसम्हाओ होन्ति किलेसं विणा तेसिं॥ ते पुण दसप्पगारा कप्पतरू समणसमयके ऊहिं । धीरेहि विणिहिट्ठा मणोरहापूरगा एए॥
॥९४१।।
HALASAADIOMASHAL
अत्रावसर्पिणी उत्सर्पिणी च एकैकस्याः षविधा कालप्ररूपणा । तद् यथा-सुषमसुषमा, सुषमा, सुषमदुःषमा, दुःषमसुषमा, दुषमा, दुःषमदुषमेति । एताश्चैतत्प्रमाणा भवन्ति । सुषमसुषमा प्रवाहरूपेण चतस्रः सागरोपमकोटाकोटयः, सुषमा तिस्रः, सुषमदुःषमा द्वे दुःषमसुषमा एका सागरोपमकोटाकोटी ऊना द्विचत्वारिंशद्भिर्वर्षसहस्रैः । एकविंशतिवर्षसहस्रमाना दुःषमा, एकविंशतिवर्षसहस्रमानैव दुःषमदुःषमेति । तत्र सुषमसुषमायाः प्रारम्भसमये त्रिपल्योपमायुष्का लोकाः, प्रमाणेन त्रीणि गव्यूतानि ।
उपभोगपरिभोगा जन्मान्तरसुकृतबीजजातात् । कल्पतरुसमूहाद् भवन्ति क्लेशं विना तेषाम् ।।
ते पुनर्दशप्रकाराः कल्पतरवः श्रमणसमयकेतुभिः । धीरैर्विनिर्दिष्टा मनोरथापूरका एते ॥ १ एवंपमाणाओ ति डे. शा. । पा. ज्ञा. । २ तिन्नि चेव गाउयाणि पा. शा. ।
Jain Education
For Private & Personal Use Only
AllMelibrary.org

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370