Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 328
________________ नमराइच्चकहा । ॥९३९॥ Jain Educatio ational विलसन्तसालिहजियमणिमयथम्मालिनिमियसो हिल्लं । कच्छन्तरोरुमणहर परिलम्बियमोत्तिओऊलं ॥ गन्भहर भित्तिविरइयजलन्तरयणोहदीवयसणाहं । तियसतरुकुसुम जलरुहपयरच्चियमणियडुच्छ || सेवागयसुरचारणवर विलयारमहुरसंगीयं । उज्झन्तागरुपरिमलघणवासियदिसिवहाभोयं ॥ विविहतवते यदि पन्तमुणिय परमत्थसुद्धभावाणं । चारणमुणीण थुहर निसुणण संमुइयसिद्धयणं ॥ arranger भओ तियसनाहनमियस्स । मुणिवइणो पडिमाए विहूसियं उसहसामिस्स ॥ तं पेच्छिक सम्मं मणिमय मोवाणविमलपन्तीए । आरुहिऊण सतोसं भुवणगुरू वन्दिओ तेण ॥ दिऊणय निसणी एगदे से । समागया तत्थ चारणर्मुणी विज्झाहरा सिद्धा य । वन्दिओ णेहिं भयवं । एत्थन्तरंमि मुणियस विलसच्छालभञ्जिकामणिमयस्तम्भालिनिर्मितशोभावद् । कक्षान्तरोरुमनोहर परिलम्बितमौकिकावचूलम् ॥ गर्भगृहभित्तिविरचितज्वलद्रत्नौघदीपकसनाथम् । त्रिइ तरुकुसुम जलरुहप्रकरार्चितमणितटोत्सङ्गम् ॥ सेवागतसुरचारणवरवनितारव्यमधुर संगीतम् । दह्यमानः गुरुपरिमलघनवासित दिक्पथाभोगम् ॥ विविधतपःतेजोदीप्यमानज्ञातपरमार्थशुद्धभावानाम् । चारणमुनीनां स्तुतिरवनिःश्रवणसं मुदितसिद्धजनम् ॥ धर्मवचक्रवर्तिनो भगवतस्त्रिदशनाथनतस्य । मुनिपतेः प्रतिमया विभूषितं ऋषभस्वामिनः ॥ तद् दृष्ट्वा सम्यग् मणिमयसोपानविमलपङ्क्त्या । आरुह्य सतोषं भुवनगुरुर्वन्दितस्तेन ॥ वन्दित्वा च निषण्ण एकदेशे । समागतास्तत्र चारणमुनयो विद्याधराः सिद्धाश्च । वन्दितस्तैर्भगवान् । अत्रान्तरे ज्ञातसमरादित्यागमनः १ - सोमाण डे. ज्ञा. । २ -मुणि- डे. ज्ञा. For Private & Personal Use Only नवमो भवो । ॥९३९॥ nelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370