Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
B९३७॥
पमराइच्च- पत्थुयं पूयाकम्मं, जाओ महब्भुयओ, आणन्दिया नयरी । गो य भयवओ सीलङ्गरयणायरस्म चनाणधारिणो पहासायरियस्स कहा। पायमूले, जहुत्तसिद्धन्नविहिणा पवनो पव्वज ति । वन्दिओ देवराईहिं, पूजिओ मुणिचन्देण । कराविया णेण नयरीए
जिणाययणेस अट्टाहिया, घोसाविया अमारी । हरिसिया जणवया, पयट्टा धम्ममग्गे ॥ ॥९३७॥
इमिणा वइयरेण मिओ गिरिसेणो, गहिओ कसाएहिं । चिन्तियं च ण । अहो मूहया जगस्त, जमेयस्सि अपण्डियरायउत्ते एवंविहो बहुमाणो। अवणेमि एएसिं बहुमाणभायणं, वावाएमि एवं दुरायारं । समागओ इयाणिं एस अम्हारिसाणं पि दसणगोयरं । ता निव्ववेमि चिरयालपलित्तं एयमन्तरेण हिययं । पयट्टो छिद्दन्नेसणे ॥
भयवं च समराइच्चो जहुत्तसंजमपरिवालणरई भयवओ पहासायरियस्स पायमूले परिवसइ ॥ अइक्वन्तो कोइ कालो। रणे निर्गतो नगर्या गतः पुष्पकरण्डकमुद्यानम् ।। अत्रान्तरे समागता देवाः, प्रस्तुतं पूजाकर्म, जातो महाभ्युदयः, आनन्दिता नगरी । गतश्च भगवतः शीलाङ्गरत्नाकरस्य चतुर्ज्ञानधारिणः प्रभासाचार्यस्य पादमूले, यथोक्तसिद्धान्तविधिना प्रपन्नः प्रव्रज्यामिति । वन्दितो देवराजैः, पूजितो मुनिचन्द्रेण । कारिता तेन नग। जिनायतनेषु अष्टाहिका, घोषिताऽमारी, हर्षिता जनजाः, प्रवृत्ता धर्ममार्गे ॥ __अनेन व्यतिकरेण दूनो गिरिषेणः, गृहीतः कषायैः । चिन्तितं च तेन । अहो मूढता जनस्य, यदेतस्मिन् अपण्डितराजपुत्रे एवं
विधो बहुमानः । अपनयाम्येतेषां बहुमानभाजनम् , व्यापादयाम्येतं दुराचारम् । समागत इदानीमेषोऽस्मादृशानामपि दर्शनगोचरम् । ततो IWI निर्वापयामि चिरकालप्रदीप्तमेतद्विषये हृदयम् । प्रवृत्तछिद्रान्वेषणे ।।।
भगवांश्च समरादित्यो यथोक्तसंयमपरिपालनरतिभगवतः प्रभासाचार्यस्य पादमूले परिवसति । अतिक्रान्तः कोऽपि कालः । पूर्वभवा१ नयरीए अट्ठाहिया डे. ज्ञा० । २ नयरिजणवया पा. शा. ।
कनकवलाल
R-55-नवर
सम०२९
Jan Educati
Dational
For Private & Personal Use Only
M
ainelibrary.org

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370