Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
362
समराइचकहा।
॥९३६॥
॥९३६॥
कुमारो एत्थ मङ्गलं । राइणा भणियं । अन्जा, एवमेयं; ना करेहे उचियकरणिज, अलं विलम्बेण । अमच्चेहि भणियं । ज देवो आणवेइ । घोसाविया वरवरिया, पयट्टियं महादाणं, कराविया सव्वाययणपूया, संमाणिो पउरजणवओ, पूजिया वन्दिमादी, संमाणिया सामन्ता, पूजिया गुरवो, ठाविओ रज्जमि नियभाइणेओ पसत्थजोएण उचिओ खत्तियवंसस्स मुणिचन्दकुमारो त्ति । तओ य पसत्थे तिहिकरणमुहुत्तजोए समं गुरुयणेण मित्तवन्द्रेग धम्मपत्नीहि अमच्चलोएण पहाणसामन्तेहि पुरन्दरेण उयत्तसेट्ठीहिं उचियनायरेहि महया रिद्धिसमुदएण समारूढो दिवमिवियं वजन्तेहिं मङ्गलतूरेहिं नच्चन्तेहिं पायमू लेहिं थुब्वमाणो बन्दीहिं पूरन्तो य पणइमणोरहे संगओरायलोएण अणुहवन्तो कुसलकम्मं पुलइ जमाणो नायरएहिं जणेन्तो तेसिं विम्हयं वड्डयन्तो संवेगं विहिन्तो बोहिबीयाई विसु. ज्झमाणपरिणामो खवेन्तो कम्मजालं महया विमदेण निग्गओ नयीओ गयो पुष्फकरण्डयं उज्जाणं ॥ एत्थन्तरंमि समागया देवा, मङ्गलम् । राज्ञा भणितम् । आर्या ! एमेवतद्, ततः कुरुतोचितकरणीयम् , अलं विलम्बेन । अमात्यैर्भणितम् । यद् देव आज्ञापयति । घोषिता वरवरिका, प्रवर्तितं महादानम् , कारिता सर्वायतनपूजा, सन्मानितः पौरजनत्रजः, पूजिता बन्द्यादयः, संमानिताः सामन्ताः, पूजिता गुरवः, स्थापितो राज्ये निजभागिनेयः प्रशस्तयोगेन उचितः क्षत्रियवंशस्य मुनिचन्द्रकुमार इति । ततश्च प्रशस्ते तिथिकरणमुहूर्तयोगे समं गुरुजनेन मित्रवन्द्रेण धर्मपत्नीभ्याममात्यलोकेन प्रधानसामन्तैः पुरन्दरेण उदात्तश्रेष्ठिभिरुचितनागरैर्महता ऋद्धिसमुदायेन समारूढो दिव्यशिबिकाम् , वाद्यमानैर्मङ्गलतूयैर्नृत्यद्भिः पात्रमूलैः स्तूयमानो बन्दिभिः पूरयंश्च प्रणयिमनोरथान् संगतो राजलोकेनानुभवन् कुशलकर्म दृश्यमानो नागरकैर्जनयन् तेषां विस्मयं वर्धयन् संवेगं विदधद् बोधिबीजानि विशुध्यमानपरिणामः क्षपयन् कर्मजालं महता विम
१ अज्ज पा. शा. डे. ज्ञाः । २ करेह तुम्भे पा. शा. । ३ कयं चेव देवस्स कुमारस्स य नियपुण्णसंभारेण के अम्हे कायध्वस्स । तहा वि जं देवो पा. ज्ञा. ४ भणिऊण घोसाविया पा ज्ञा. । ५ सम्घाययणेसु पूया पा. ज्ञा. ६ ठाविओ राइणा पा. ज्ञा. । ७ पुरजणे डे. शा. ।
97545कमजकल
Jain Education L
ational
For Private & Personal Use Only
Mainelibrary.org

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370