Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 323
________________ नवमो भवो। -RECRUS ॥९३४॥ ॥९३४॥ समाचल वच्छ, इयमेव कहमेयारिसाणं संजायइ, कहं वा इमीए पडिवत्तिजोगा ऐवंविहेसु अकुसलेसु पयन्ति । कुमारेण भणियं । ताय, वि- 1 चित्ता कम्मपरिणई। किं तु न एएसि अइसंकिलेससारा अकुसलपवित्ती तहाविहकम्मपरिणामओ पवित्तिमेत रहिया अणुबन्धेण, कुसलपक्खे उ अच्चन्तभावसारा रहिया अइयारेहिं संगया आगमेण निरवेक्खा भवपवळचे त्ति । राइणा भणियं । वच्छ, एवमेयं, कैहमनहा ईइसी पवित्ती भवं छिन्दइ । कुमारेण भणियं । ताय, एवमेयं, सम्ममवहारियं तारण । अन्नं च । विनवेमि तायं । न खलु मे रई एयंमि नडपेडओवमे असुन्दरे पयईए अणवट्ठियसिणेहविन्भमे निहाणभूए सव्वावयाणं महाघोरसंसारंमि । ता इच्छामि तायाणुनाओ | का एयमन्तरेण जइउं । संसिज्झन्ति नियमेण पाणिणो गुरुसमाइट्ठाई विहिणा पवत्तमाणस्स कुसलसमीहियाई । ता करेउ ताओ पसायं, परिणतिः संगताऽप्रमादेन छेदनी दुःखानां जननी सुख(शुभ)परम्परायाः । अनया संगताः प्राणिनो नास्ति तत् कल्याणं यन्न प्राप्नुवन्ति । राज्ञा मणितम् । वत्स ! इयमेव कथमेतादृशयोः संजायते, कथं वाऽस्याः प्रतिपत्तियोग्या एवंविधेष्वकुशलेषु प्रवर्तन्ते । कुमारेण भणितम् । तात ! विचित्रा कर्मपरिणतिः, किन्तु नैतयोरतिसक्लेशसारा अकुशलप्रवृत्तिस्तथाविधकर्मपरिणामतः प्रवृत्तिमात्रं रहिताऽनुबन्धेन, कुशलपक्षे त्वत्यन्तभावसारा रहिताऽतिचारैः संगता आगमेन निरपेक्षा भवप्रपञ्चे इति । राज्ञा भणितम् । वत्स! एवमेतत्, करमन्यथा ईदृशी प्रवृत्तिर्भवं छिनत्ति । कुमारेण भणितम् । तात ! एवमेतत् , सम्यगवधारितं तातेन । अन्यच्च, विज्ञपयामि तातम् । न खलु मे रतिरेतस्मिन् नटपेटकोपमेऽसुन्दरे प्रकृत्या अनवस्थितस्नेहविभ्रमे निधानभूते सर्वापदां महाघोरसंसारे । तत इच्छामि तातानुज्ञात एतत्संबन्धेन यतितुम् । संसिध्यन्ति नियमेन प्राणिनो गुरुसमादिष्टानि विधिना प्रवर्तमानस्य कुशलसमीहितानि । ततः करोतु तातः १-जग्गा हविऊण पा. शा.। २ एवंविहेसु परिणामे(सु) पा. शा. । ३ अईवसंकिलेस-पा. शा. । ४ रहियमणुबंधेणं पा.शा. ५ कह अणिईसी डे. शा.। D६ -संसारमहासमुदमि पा. शा. । ७ गुरुसमाइठविहिणा पा. शा. RSHASHA AR-MS Jain Education national For Private & Personal Use Only nelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370