Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच- एयमायणि कण संविग्गो राया। भणियं च णेण । अहो न किंचि एयं, माइन्दजालसरिसं भवचेद्वियं । दुल्लहो खलु इहं कल्लाणमिकहा। [A] तजोओ, हिओ एगन्तेण न इओ किंचि हिययरं, जेग एयाण वि एवं पहाणगुणलाहो त्ति । सव्वेहिं भणियं । महाराय, एवमेयं ।।
संविग्गाणि सव्याणि, विरत्ताणि भवाओ । राइणा भणियं । वच्छ, कहिं पुण एयाण उपवाभो भविस्सइ । कुमारेण भणियं । ताय, ॥९३३॥ सोहम्मे । राइणा भणियं । विरुद्धयारीणि एयाणि । कुमारेण भणियं । ताय, सच्चमेयं विरुद्धयारीणि, किंतु पडिवन मेएहिं पच्छाया
वओ धम्मचरणं, जाया भावो विरइपरिणई । तीए य एवं विहं चेव सामत्थं, जमविराहियाए पडिवत्तिकालओ न दोग्गई पाविज्जइ । राइणा भणियं । तंहावि विरुद्धयारीणि पयाणि, कह देवलोयसंपत्ती एयाण जुज्जइ त्ति । कुमारेण भणियं । ताय, सुन्दरा विरइपरिणई संगया अप्पमारण छेदणी दुक्खाण जणणी सुहपरंपराए । इमीए संगया पाणिणो नस्थि तं कल्लाणं जं न पाउणन्ति । राइणा भणियं ।
एतदाकी संविग्नो राजा । भणितं च तेन । अहो न किञ्चिदेतद्, मायेन्द्रजालसदृशं भवचेष्टितम् । दुर्लभः खलु इह कल्याणमित्रयोगः हित एकान्तेन; न इतः किञ्चिदेतद् हिततरम् , येन एतयोरपि एवं प्रधानगुणलाभ इति । सवैभणितम् । महाराज ! एवमेतत् । संविग्नाः सर्वे, विरक्ता भवात् । राज्ञा भणितम् । वत्स ! कुत्र पुनरेतयोरुपपातो भविष्यति । कुमारेण भणितम् । तात ! सौधर्मे । राज्ञा भणितम् । विरुद्धकारिणौ एतौ । कुमारेण भणितम् । तात ! सत्यमेतद्, विरुद्धकारिणौ, किन्तु प्रतिपन्नमताभ्यां पश्चात्तापतो धर्मचरणम् , जाता भावतो विरतिपरिणतिः । तस्याश्चैवंविधमेव सामर्थ्यम् , यदविराधितया प्रतिपत्तिकालतो न दुर्गतिः प्राप्यते । | राज्ञा भणितम् । तथापि विरुद्धकारिणावेतौ, कथं देवलोकसंप्राप्तिरेतयोयुज्यते इति कुमारेण भणितम् । तात ! सुन्दरा विरति
१ एयरहावेणं गुण-पा. शा. । २ भावओ पा. शा. । ३ जभो अविरुद्धयारीणि न किंतु विरुद्धयारीणि वि पडि-डे. शा.। ४ जाया विरतिपरिणती डे. शा.। ५ किमेवमेयं, कुमारेण डे. शा.। ६ छायणी दुकडाण पा. शा. ।
82-ARIAS
Jain Educati
o
nal
For Private & Personal Use Only
nelibrary.org

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370