Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइचकहा ।
॥९३२॥
अम्हाणमदंसणी मत्थं ति । देवेण भणियं । ता जोग्गाणि तुम्हे, जेणेवं परितप्यह । न खलु किलिकम्माण आसेविए वि अकज्जे काइ पच्छायाचो होइ, सुन्दरो य एसो, पक्खालणं पावमलस्स । न यावि सो गओ तुम्हाणमदंसणीयमवत्थं ति, जओ सो चेव अहयं ति । न खिज्जियन्त्रं च तुम्भेहिं । ईइसी एसा कम्मपरिणई, दारुणं मोहचेद्वियं, रोद्दा विसयवत्तणी सव्वहा, किमेणा । संपयं पि धम्ममेत्तसरणाई होह, परिचयह सव्वमन्नं । तेहि भणियं । जं भयवं आइसइ । किं तु अवस्समेव उज्झियव्या अम्हेहिं पाणा, न म अकारणकलङ्कदूसिये बोन्दि तुह वयणाओ जणियपच्छायाबाई संपयं खणमवि धारेउं । एवं ववत्थिए समाइसउ भयवं ति । साहिओ देवेण धम्मो, परिणओ भावेण । कया सव्चविरई, पञ्चक्खायमणसणं, जाओ विसुद्धपरिणामो, निन्दियाई पुण्यदुक्कडाई, पण संवेओ, भावि भवसरूवं, पडिबुद्धाणि त्ति । कयकिच्चभावेण पक्खिविय नियकडेवरं उप्पइओ देवो त्ति ।।
भणितम् । भगवन् ! अयोग्यौ आवां तदुपदेशस्य, गतश्च स भगवान् आवयोरदर्शनीयामवस्थामिति । देवेन भणितम् । ततो यौग्यौ युवाम् येनैवं परितप्येथे । न खलु क्लिष्टकर्मणामासेवितेऽपि अकार्ये कदाचित् पश्चात्तापो भवति, सुन्दरषः, प्रक्षालनं पापमलस्य । न चापि स गतो युवयोरदर्शनीयामवस्थामिति, यतः स एवाहमिति । न खेत्तव्यं च युत्राभ्याम् । ईदृशी एषा कर्मपरिणतिः, दारुणं मोहचेष्टितम्, रौद्रा विषयवर्तनी सर्वथा, किमेतेन । साम्प्रतमपि धर्ममात्रशरणौ भवतम् परित्यजतं सर्वमन्यत् । ताभ्यां भणितम् । यद् भगवान् आदिशति । किन्त्ववश्यमेव उज्झितच्या आवाभ्यां प्राणाः, न शक्नुवोऽकार्याचरणकलङ्कदूषितां बोन्दि ( शरीरं ) तव वचनाद् जनितपश्चात्ताप साम्प्रतं क्षणमपि धारयितुम् । एवं व्यवस्थिते समादिशतु भगवानिति । कथितो देवेन धर्मः परिभवे । सर्वविरतिः, प्रत्याख्यात्मनशनम्, जातो विशुद्धपरिणामः निन्दितानि पूर्वदुष्कृतानि, परिणतः संवेगः, भावितं भवस्वरूपम्, प्रतिद्धाविति । कृतकृत्यभावेन प्रक्षिप्य निजकलेवरमुत्पतितो देव इति ॥
किमतीए डे. शा. । २ चश्मो डे. शा. । ३ सम्बन्नुमासिओ धम्मो पा, ज्ञा.
Jain Education rational
For Private & Personal Use Only
नवमो
भवो ।
॥९३२॥
elibrary.org

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370