Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्च
कहा ।
॥९३८॥
Jain Educatio
पुव्यभवन्भासजोएण विसिद्वखओवसमभावओ येवयालेणैवाहिज्जियं दुबालसङ्ग, आसेविओ किरियाकलावो, ठाविओ वायगपए ॥ अनया य सीसगणसंपरिवुडो विहरमाणो अहाकप्पेण विवोहयन्तो भवियारविन्दे गओ अओज्झाउरिं, तत्थ वि य वन्दणनिमित्तं साहुसावगसमेओ रिसभदेवसंगयं महाविभूईए सकावणारं नाम चेइयं ।
दिहं च तेण तहियं विडं उज्जाणमज्झभायंमि । आहरणं नयरीए आययणं भुवणनाहस्स ॥ सिसङ्घकुमुयगोखीरहारसरयन्भकुन्दचन्दनिह । कप्पतरुनियर परिययमुप्पेहडधयवडाइणं ॥ मरयम यर (म्म) =भडम ऊहलसिरोरुतोरणसणाई । उत्तुङ्गं सुरलोए तियसाहिववरविमाणं व ॥ वित्थिष्णमरगय सिलासंचयसंजणियवियडदढपीढं । रयणसयलोढविरइयनिम्मलमणिको हिमाभोयं ॥ भ्यासयोगेन विशिष्टक्षयोपशमभावतः स्तोककालेनैवाधीतं द्वादशाङ्गम्, आसेवितः क्रियाकलापः, स्थापितो वाचकपदे । अन्यदा च शिष्यगणसं परिवृतो विहरन् यथाकल्पं विबोधयन् भविकारविन्दानि गतोऽयोध्यापुरीम्, तत्रापि च वन्दननिमित्तं साधु श्रावकसमेत ऋषभदेवसंगत महाविभूत्या शक्रावतारं नाम चैत्यम् ।
दृष्टं च तेन तत्र विकटमुद्यानमध्यभागे । आभरणं नगर्या आयतनं भुवननाथस्य || सितशङ्खकुमुदगोक्षी रहा र शरदकुन्दचन्द्रनिभम् । कल्पतरुनिकर परिगत- 'मुद्भटध्वज पटाकीर्णम् ॥ मरकतमयरम्योद्भटमयूखलस दुरुतोरणसनाथम् । उत्तुङ्ग सुरलोके त्रिदशाधिपवरविमानमिव ॥ विस्तीर्णमरकतशिलासंचयसंजनितविकटदृढपीठम् । रत्नसकलौघविरचितनिर्मलमणिकुट्टिमाभोगम् ॥
१-महुम्भड डे. ज्ञा. । २ उप्पेहड (दे.) उद्भटः । “उप्पेहड - उल्हसिया उम्मच्छवियं च उभडए || ” ( देशी. व. १ ० ११६)
For Private & Personal Use Only
tional
नवमो भवो ।
॥९३८ ॥
nelibrary.org

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370