Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 329
________________ नवमो भवी। मराइच्च-दा मराइचागमणो समं परियणेण पमोयविलसन्तलोयणो भयवओ वन्दणनिमित्तं अोज्झानयरिसामी समागओ पसन्नचन्दो। कया कहा। भयवओ पूया । तो वन्दिऊण चेइए समराइचवायगं च उबक्ट्ठिो तस्स पुरओ। भणियं च ण । भयवं, एस एत्य नाहिनन्दणो पढमधम्मचक्कवट्टी सुणीयइ । ता किं परेणं नासि धम्मो; अहं आप्ति, कहमेस पढमधम्मचकवटि त्ति । भयवया भणियं । सोम्म, १९४०॥ सुण । इह भर हवासे इमीए ओसप्पिणीए एस भयवं पढमधम्मचकवट्टी । न उण परेण नासि धम्मो, किं तु अणाइमन्ता तित्थयरा, तप्परूविओ य धम्मो अणाइमं चेव । राइणा भणियं । भयवं, किमेसा ओसप्पिणी सव्वत्थ हवइ, भयवया भणियं । सोम्म, नहि अवि य पञ्चसु भरहेमुं पञ्चसु य एरवएम, विदेहेसु पुण अवढिओ कालो। तेसु सव्वकालमेव हवन्ति धम्मनायगा तित्थयरा चक्कचट्टिणो वासुदेवा बलदेवा य, तहा सिज्झन्ति पाणिणो । भरहेरखएमु अणवडिओ कालो, न सम्वकालमेव एयमेवं हवइ, किंतु RECE% ॥९४०॥ RECACARECARE % समं परिजनेन प्रमो, विलसद्लोचनो भगवतो वन्दननिमित्तमयोध्यानगरीस्वामी समागतः प्रसन्नचन्द्रः । कृता भगवतः पूजा । ततो वन्दित्रा चैत्यानि समरादित्यवाचकं चोपविष्टस्तस्य पुरतः । भणितं च तेन । भगवन् ! एषोऽत्र नाभिनन्दनः प्रथमधर्मचक्रवर्ती श्रयते, ततः किं परेण नासीद् धर्मः, अथासीद्, कथमेष प्रथमधर्मचक्रवर्तीति । भगवता भणितम् । सौम्य ! शृणु। इह भरतवर्षेऽस्यामवसर्पिण्यामेष भगवान् प्रथमधर्मचक्रवर्ती । न पुनः परेण नासीद् धर्मः, किन्तु अगदिमन्तस्तीर्थकराः, तन्प्ररूपितश्च धर्मोऽनादिमानेव । राज्ञा भणितम् । भगवन् ! किमेषाऽवसर्पिणी सर्वत्र भवति । भगवता भणितम् । सौम्य ! नहि अपि च पञ्चसु भरतेषु पञ्चसु चैरवतेषु, विदेहेषु पुनरवस्थितः कालः । तेषु सर्वकालमेव भवन्ति धर्म नायकास्तीर्थकराश्चक्रवर्तिनो वासुदेवा बलदेवाश्च, तथा सिध्यन्ति प्राणिनः । भरतैरवतेषु अन वस्थितः कालः, न सर्वकालमेव एतदेवं भवति, किन्तु प्रवर्तते कालचक्रम् । तत् पुनः प्रमाणतो विंशतिसागरोपमकोटाकोटीमानम् Jain Educati n ational For Private & Personal Use Only -wivayainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370