Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 309
________________ समराइच्च-५ कहा। नवमो भवो। ॥९२०॥ १९२० वल्लहा सा पुरन्दरस्स मोहदोसेण पसत्ता अज्जुणाभिहाणे नियदासे । मुयमणेण सवणपरंपराए, न सहहियं सिणेहओ। अइक्वन्तो कोइ कालो । अन्नया य'मा संताणविणासो हवउ' ति साहियं से जणणीए। पुत्त, न सुन्दर ते महिलिया ता मा उवेक्खसु त्ति। चिन्तियं पुरन्दरेण । न खलु एयमेवं भवइ । अभिन्नचित्ता मे पिययमा, अम्बा य एवं वाहर । निबद्ध वेराओ य पायं सासुयावहओ। अमच्छरिणी य अम्बा, पिययमा उण पगरिसो गुणाण । चवलाओ य इत्थियाओ त्ति रिसिवयणं, न य अन्नहा हवइ । विसमा य मयणबाणा । ता परिक्खामि ताव एयं ति । चिन्ति ऊण पइरिकमि भणिया नम्मया। सुन्दरि, रायासेणं गावं मए माहेसरं, आगन्तव्यं च सिग्यमेव । ता सुन्दरीए कइवि दियहे सम्ममासियव्वं ति । नम्मयाए भणियं । अजउत्त, अहं वि गच्छामिः की इस मैम तए विणा सम्म ति भणमाणी परुझ्या एसा । भणिया य पुरन्दरेण । सुन्दरि, अलं सिणेहकायरयाए, न मम तत्थ खेवो त्ति । नम्मयाए बल्लभा सा पुरन्दरस्य मोहदोषेण प्रसक्ताऽर्जुनाभिधाने निजदासे । श्रुतमनेन श्रवणपरम्परया, न द्धितं स्नेहतः । अतिक्रान्तः कोऽपि कालः । अन्यदा च 'मा सन्तानविनाशो भवतु' इति कथितं तस्य जनन्या । पुत्र ! न सुन्दरा ते महिला, ततो मोपेक्षस्वेति । चिन्तित पुरन्दरेण । न खल्वेतदेवं भवति । अभिन्नन्दित्ता मे प्रियतमा, अम्बा चैवं व्याहरति । निबद्धौरे च प्रायः श्वभूबध्यौ । अमत्सरिणी चाम्बा, प्रियतमा पुनः प्रकर्षों गुणानाम् , चपलाश्च स्त्रिय इति ऋषिवचनम् , न चान्यथा भवति । विपमाश्च मदनबाणाः। ततः परीक्षे तावदेतामिति । चिन्तयित्वा प्रतिरिक्त भणिता नर्मदा । सुन रि ! राजादेशेन गन्तव्यं मया माहेश्वरम् , आगन्तव्यं च शीत्रमेय । ततः सुन्दा कत्यपि दिवसान् सम्यगासितव्यमिति । नर्भदपा झणितम् । आर्यपुत्र ! अहमपि गच्छामि, कीदृशं मम त्वया विना सम्यगिति भणन्ती प्ररुदितैषा । भणिता च पुरन्दरेण । सुन्दरि ! अलं स्नेहकातरतया, न मम तत्र क्षेप (विलम्ब) इति । नर्भदया मणितम् । आर्यपुत्रः प्रमाण १ सम्वसत्तेसु, ण एत्तिय कालं सासुयसुण्हाण बइयरो लक्खिओ (क.) पा.शा.। २ मे डे. शा. पा. ज्ञाः । Jain Education For Private & Personal Use Only Kapelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370