Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 314
________________ मराइचकहा। १९२५ PEASAHALISAARESH एत्थन्तरंमि समागया वेज्जा । भणियं च णेहिं । देव, देवपसारण जीवाविओ पुरन्दरभट्टो कुक्कुरो य । एयमायण्णिय हरि- नवमो सिओ राया। भणियं च णेण । कह जीवाविओ ति । वेजेहिं भणियं । देव, दाऊण छड्डावणाई छड्डाविओविसं, तओ जीवाविओत्ति। भवो। ___ एत्थन्तरंमि बालायवसरिसो पयासयन्तो नैयरिं वियम्भिओ उज्जोओ, पॅवज्जियाओ देवदुन्दुहीओ, पसरिओ पारियायामोओ, II मुव्वए दिब्बगेयं, वडिओ हरिसविसेसो। राइणा भणियं । वच्छ, किमेयं ति । कुमारेण भणियं । ताय, देवुप्पाओ। राइणा भणिय । वच्छ ॥९२५॥ को ऊण एस देवो, किंनिमित्तं वा अयण्डे उप्पाओ । कुमारेण भणियं । ताय, एस खलु गुणधम्मसेटिपुत्तो जिणधम्मो नाम से टिकु| मारो अज्जेव देवत्तमणुपत्तो। मित्तभारियाविवोहणत्थं च आगओ इहासि । पडिबोहियाणि य ताणि । तओ देवलोयगमणनिमित्तं 'दंसेमि एयासिं निययरिद्धिति उप्पइओ इयाणि । राइणा भणियं । वच्छ, कहं पुण एस अज्जेव देवचमणुप्पत्तो कहं वा विबोहिओ | अत्रान्तरे समागता वैद्याः, भणितं च तैः । देव ! देवप्रसादेन जीवितः पुरन्दरभट्टः कुकुरश्च । एतदाकर्ण्य हर्षितो राजा । भणितं | च तेन । कथं जीवित इति । वैद्यैर्भणितम् । देव ! दत्वा छईनानि छ तो विषं ततो जीवित इति ॥ । अत्रान्तरे बालातपसदृशः प्रकाशयन् नगरी विजृम्भित उद्द्योतः, प्रवादिता देवदुन्दुभयः, प्रसृतः पारिजातामोदः, श्रूयते दिव्यगेयम् वर्धितो हर्षविशेषः । राज्ञा भणितन् । वत्स ! किमेतदिति । कुमारेण भणितम् । तात! देवोत्पातः । राज्ञा भणितम् । वत्स ! कः पुनरेष देवः, किंनिमित्तं वाऽकाण्डे उत्पातः । कुमारेण भणितम् । तात ! एष खलु गुणधर्मश्रेष्ठिपुत्रो जिनधर्मो नाम श्रेष्ठिकुमारोऽद्यैव देवत्वमनुप्राप्तः । मित्रभार्याविबोधनार्थ चागत इहासीत् । प्रतिबोधिते च ते । ततो देवलोकगमननिमित्तं 'दर्शयाम्येतयोनिजऋद्धिम्' इति उत्पतित इदानीम् । राज्ञा भणितम् । वत्स ! कथं पुनरेषोऽद्यैव देवत्वमनुप्राप्तः, कथं वा विबोधितं तेन मित्रं भार्या च । कुमारेण भणितम् । तात ! १ देव, छाविओ विसं डे. ज्ञा. । २ नयरं डे. शा. । ३ पवज्जिया देवदुंदुही पा. शा. । ४ पारियायामोओ पा. शा. डे. शा.। %A-ॐॐॐॐॐॐ सम०२८ Jail Educale national For Private & Personal Use Only My ainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370