Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 318
________________ समराइचकहा। ॥९२९॥ 43 Jain Education या । गहिया महावेयणाए, वेउन्त्रियं असुइजम्वालं अइचिकणं फासेण परिद्वदुरहिगन्धं अमणोरमं असुइभक्खणरयाणं पि । सव्वा ते एवंविण भिन्ना उभयपासओ । हा हा । मरामि ति अवलम्बए घणयत्तं । भिज्जए पुणो पुणो घणयत्तो वि तेण पावेण विय लिप्पमाणो जम्बालेण । गहिओ सोयवेयणाहिं जाया महाअरई । चिन्तियं च णेण । अहो की इस जाये ति । उच्विग्गो मणागं ओसर इ - बन्धुलाओ । तीए चिन्तियं । अहो एयस्स नेहो, संपयं चैव उब्वियह। भणियं च णाए । हा हा मरामि त्ति, महई मे वेयणा, भज्जन्ति अङ्गाई । तेण भणियं । किमहमेत्थ करेमि, असज्झं खु एयं । तीए भणियं । संवाहेहि मे अङ्गं । लग्गो संवाहिउं उत्ररोहमेत्तेण । सिया. हत्था, न चएइ वैवारिडं । तओ चिन्तियमणेण । अहो किंपि एवं अइटपुव्यमम्हेहिं मुत्तिमन्तं विय पावं, पगरिसो असुन्दराणं । भणियं च सकरुणं । पिए, किमहमेत्थ करेमि, न वहन्ति मे हत्था । गहिओ य अरईए, सव्वहा पात्रविलसिग्रमिणं । बन्धुलयाए नैवंविधानामतीवरागप्रतिबद्धानां विनिपातदर्शनमन्तरेण संभवति बोध इति प्रयुक्ता देवमाया, कृता बन्धुलाया ( लतायाः) विसूचिका । गृहीता महावेदनया, विकुर्वितमशुचिजम्बालमतिचिक्कणं स्पर्शेन प्रकृष्टदुरभिगन्धममनोरममशुचिभक्षणरतानामपि । सर्वथा तेनैवंविधेन भिन्ना उभयपाश्रुतः । हा हा म्रिये इत्यवलम्बते धनदत्तम् । भिद्यते पुनः पुनर्धनदत्तोऽपि तेन पापेनेव लिप्यमानो जम्बालेन । गृहीतः शोकवेदनाभिः, जाता महाऽरतिः । चिन्तितं च तेन । अहो कीदृशं जातमिति । उद्विग्नो मनागपसरति बन्धुलायाः ( लतायाः) । तथा चिन्तितम् । अहो एतस्य स्नेहः, साम्प्रतमेव उद्वेवेति । भणितं च तया । हा हा म्रिये इति, महती मे वेदना, भज्यन्तेऽङ्गानि । तेन भणितम् । किमहमत्र करोमि, असाध्यं खल्वेतत् । तथा भणितम् । संवाहय मेऽङ्गम् | लग्नः संवाहयितुमुपरोधमात्रेण । श्लेषितौ हस्तौ न शक्नोति व्यापारयितुम् । ततश्चिन्तितमनेन । अहो किमप्येतदृष्टपूर्वमावाभ्यां मूर्तिमदिव पापं प्रकर्षोऽसुन्दराणाम् । भणितं च सकरुणम् । प्रिये ! किमहमत्र करोमि, न वहतो १ ओसरिउमादत्त पा. ज्ञा. । २ वावराविडं डे. ज्ञा. । ational For Private & Personal Use Only नवमो भवों । ॥९२९॥ nelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370