Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइचकहा ।
१९२६॥
Jain Educat
ण मित्तो भारिया ये । कुमारेण भणियं । ताय, एसो वि वइयरो कम्मपरतन्तसत्तचेद्वाणुरूवो; तहावि तारण पुच्छिओ ति साहीयइ । अन्नदा कह इइसमेव इहलोयपरलोयविरुद्धं साहिउं पारीयइ । राइणा भणियं । वच्छ, ईईसी एस संसारो, किमेत्थ नोक्खयं ति । कुमारेण भणियं । ताय, जइ एवं, ता सुण ।
एस खलु जिणधम्मो जिणवयणभावियमई विरत्तो संसारवासाओ निरीहो विसएसुं भावए कुसलपक्खं । मित्तो य से धणयत्तो नाम, भारिया बन्धुला । सा उण अविवेयसामत्थय संगया घणयत्तेण । अइकन्तो कोइ कालो । अज्ज उग जिणधम्मो निरवेक्खयाएइहलोयं पइ असाहिऊणं परियणस्स नियगेहासन्नगेहे ठिओ सत्रराइयं पडिमं । न याणिओ बन्धुलाए । एसा वि विइण्णघणयत्तसंकेया घेतून लोहखीलयसणाहपायं पल्लङ्कं गया तं सुन्नगेहं । अन्धयारदोसेण जिणधम्मपाओवरि ठाविओ पल्लङ्को । विद्धो तओ एषोऽपि व्यतिकरः कर्मपरतन्त्र सत्त्वचेष्टानुरूपः, तथापि तातेन पृष्ट इति कथ्यते । अन्यथा कथमिदृशमेव इहलोक परलोकविरुद्धं कथयितुं पार्यते । राज्ञा भणितम् । वत्स ! ईदृश एप संसारः, किमत्र अपूर्वमिति । कुमारेण भणितम् । तात ! यद्येवम्, ततः शृणु ।
एष खलु जिनधर्मो जिनवचनभावितमतिर्विरक्तो संसारवासाद् निरीहो विषयेषु भावयति कुशलपक्षम् । मित्रं च तस्य धनदत्तो नाम, भार्या बन्धुला (लता) । सा पुनरविवेकसामर्थ्यतः संगता धनदत्तेन । अतिक्रान्तः कोऽपि कालः । अद्य पुनर्जिनधर्मो निरपेक्षतये हलोकं प्रत्यकथयित्वा परिजनस्य निजगेहासन्नशून्यगेहे स्थितः सर्वरात्रिकी प्रतिमाम् । न ज्ञातो बन्धुल (त)या । एषाऽपि वितीर्णधनदत्तसंकेता गृहीत्वा लोहकीलकसनाथपादं पल्यङ्कं गता तत् शून्यगेहम् । अन्धकारदोषेण जिनधर्मपादोपरि स्थापितः पल्यङ्कः । विद्धस्ततः कीलकेन ।
१ णेण य नियमित्तो पा. ज्ञा. । २ ईइसी एसा संसारद्विती पा ज्ञा. । ३ अच्चन्भुयं ति पा. शा. । ४ एवं ते निब्बंधो ता सुणउ ताओ पा. शा. । ५ नाम बीयहिययभ्रओ पा. ज्ञा. । ६ बन्धुला नाम पा. शा. ७ एवमइक्कंतो पा. शा. । ८ लोहखीलिय-डे. ज्ञा. । * नोक्खय (दे.) अपूर्वम् । For Private & Personal Use Only
national
नवमो
भवो ।
॥९२६ ॥
ainelibrary.org

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370