Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 313
________________ समराइच्चकहा। नवमो भवो। BASSASSASSES ॥९२४॥ ॥९२४॥ 'ज सो मरिऊण तहा अचिन्तसामथकम्मदोसेण । एत्थेव सत्त वारे उववन्नो हीणजम्मेसु ॥ किमिगिहकोइलम्सयभेगालससप्पसाणभावेण । नियमरणथामपडिबन्धदोसओ पाविओ मरणं ।। धी संसारो जहियं जुवाणओ परमरूवगवियो । मरिऊण जायइ किमी तत्थेव कलेवरे नियए । घाइजई मृढेणं मूढो तन्नेहमोहियमणेण । जहियं तहिं चेव रई ऐयं पि हु मोहसामत्थं ॥ ता एस कुक्कुरवइयरो ति । एयमायणिऊण संविग्गो राया। चिन्तियं च गेण । अहो दारुणया संसारस्स, अहो विचित्तया कम्मपरिणईए, अहो विसयलोलुयत्तं जीवाणं, अहो अपरमत्थन्नुयाः सव्वहा महागहणमेयं ति ॥ यत् स मृत्वा तथाऽचिन्त्यसामर्थकर्मदोषेण । अत्रैव सप्त वारान् उपपन्नो हीनजन्मसु । कृमिगृहकोकिलमूषकमेकालससर्पश्वानभावेन ! निजमरणस्थानप्रतिबन्धदोषतः प्राप्तो मरणम् ।। धिक् संसारं यत्र युवा परमरूपगर्वितः । मृत्वा जायते कृमिस्तत्रैव कलेवरे निजके ।। घात्यते मूढेन मूढस्तत्स्नेहमोहितमनसा । यत्र तत्रैव रतिरेतदपि खलु मोहसामर्थ्यम् । तत एष कुर्कुरव्यतिकर इति । एतदाकर्ण्य संविग्नो राजा । चिन्तितं च तेन । अहो दारुणता संसारस्य, अहो विचित्रता कर्मपरिणतेः, अहो विषयलोलुपत्वं जीवानाम् , अहो अपरमार्यज्ञता, सर्वथा महागहनमेतदिति । १ एयं मरिऊण तहा अचिंतसामथकम्मदोसेग । एत्येव सत्तवारे उवबन्नो णहहीण)कुच्छीए ॥ एवं (सु)णहजम्मे सुकुमारियो णम्मयाए सो दइओ ।। छज्जम्मे उण य जह मओ तहा निसामेहि । २ कडेवरे पा. शा. । ३ एयं अइमोहसामत्थं पा. शा. । Jain Education anal For Private & Personal Use Only M anelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370