Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्चकहा।
॥९२२ ॥
Jain Education
1
नियत्ता रइमुहकहा । सव्वहा इइसो एस संसारो ति । चिन्तिऊण वासगे भित्तिमूले खया दीहखड्डा, निहओ तर्हि अज्जुणओ । एमवलोइऊण अवन्तो पुरन्दरी, गओ अहिमयपएसं । कया य णीए तहिं परसे थलहिया, कप्पिया तस्स बोन्दी, पूएइ पइदिणं, करे बैल, निts नेहदीवं, आलिङ्गइ सिणेहमोहेण । उचियसमएणं च आगो पुरन्दरो । न दंसिओ तेण वियारो, न लक्खिओ नम्मयाए । अइकन्ता कइइ दियहा । दिट्ठा पुरन्दरेण थलहियासुस्तूसा । चिन्तियं च णेण । अहो से मूढया, अहो अणुराओ । real rastrत्थो इसो चेव इत्थियायणो होइ । किं ममेइणा । सुहाहारतुल्लाओ इत्थियाओ त्ति रिसिवयगं । ता करेउ एसा जं से पडिहायइ । पुचि व तीए सह विसयहमवन्तस्स अकन्ता दुवाससंच्छरा । इओ य अईयपञ्चमदिणे पत्थुयाए rase after विवदियभोयणे अभुत्तेसुं दिएसुं समासन्नाए भोयणवेलाए दिट्ठा पुरन्दरेण तीए थलहियाए पिण्डविहाणखाता दीर्घगर्ता, निखातस्तत्रार्जुनः । एवमवलोक्यापक्रान्तः पुरन्दरः, गतोऽभिमतप्रदेशम् । कृता च तया तत्र प्रदेशे स्थलिका, कल्पिता च तर बोन्दिः, पूजयति प्रतिदीनम् करोति बलिविधिम् निदधाति स्नेहदीपम्, आलिङ्गति स्नेहमोहेन । उचितसमयेन चागतः पुरन्दरः । न दर्शितस्तेन विकारः, न लक्षितो नर्मदया । अतिक्रान्ताः कत्यपि दिवसाः । दृष्टा पुरन्दरेण स्थलिका शुश्रूषा | चिन्तितं च तेन । अहो तस्या मूढता, अहो अनुरागः । अथवाऽनधीतशास्त्र ईदृश एव स्त्रीजनो भवति । किं ममैतेन । सुधाहारतुल्या स्त्रिय इति ऋषिवचनम् । ततः करोत्वेषा, यत् तस्याः प्रतिभाति । पूर्वमिव तया सह विषयसुखमनुभवतोऽतिक्रान्ता द्वादश संवत्सराः । इतश्वातीतपञ्चमदिने प्रस्तुतायां पक्षादिकायामुपकल्पिते विविधद्विजभोजनेऽभुक्तेषु द्विजेषु समासन्नायां भोजनवेलायां दृष्टा पुरन्दरेण तस्यां स्थलि -
१ पुरंदर भट्टो पा० शा. । २ नम्मयाए पा. ज्ञा. । ३ अज्जुगयस्स पा. ज्ञा. । ४ अग्गउराइहिं । ५ विविपयारेहिं बलिविहाणं पा. वा. । ६ पुरंदरभद्वैण अज्जुणयनिहियपदे से थलहिया कीरमाणी य तीए सुस्सूमा पा. ज्ञा. । ७ से अणुराओ पा. शा. । ८ न एत्थ अच्छरीअं पा.शा. । ९ इत्थियाण नेहो पा. ज्ञा. । १० पवणिक्खइयाण डे. ज्ञा. ।
For Private & Personal Use Only
नवमो
भवो ।
॥ ९२२ ॥
elibrary.org

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370