Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
नवमी
समराइच्च
कहा।
भवो
।।९१८॥
।
ORAKARESH
भत्यन्नुया, अहो वयणविन्नासो, अहो गुरुभत्ती, अहो महत्थत्तणं, अहो गम्भीरया, ओ समुयायारो नि । चिन्ति ऊण जंपियमि-6 मीए । उचियमेयं खग्ग सेणधृयाण, जमेवं गुरुयणो अणुवत्तीयइ ॥ __-पत्थन्तरंमि नाइहरे पुरन्दर भट्टगेहमि समुद्धाइओ अक्फन्दो पवित्थरिओ भरेण । 'हा किमेयं ति' संभन्तो राया। भणियं च णेण ।।
अरे वियाणह, किमेयं ति । कुमारेण भणियं । ताय, अलं कस्सइ गमणखेएण, वियाणियमिणं । र इणा भणियं । वच्छ, किमयं ति । कुमारेण भणिय ताय, संसारबिलसियं । राइणा भणियं । वच्छ, न विसेसओऽवगच्छामि । कुमारेण भणियं । सुणाउ ताओ । अद्धउवरओ पुरन्दरभट्टो त्ति तन्निमित्तं पबत्तो तस्स गेहे अक्कन्दो । राइणा भणियं । वच्छ, सो अज्जेव दिट्ठो मए । कुमारेण भणियं । ताय अकारणमिणं मरणधम्मीणं । राइणा भणियं । वच्छ, न कोइ एयस्स वाही अहेसि; ता कहं पुण एस उपरओ । कुमारेण भणियं । ताय, चिन्तितम् । अहो एतयो रूपम् , अहो उपशमः, अहो परमार्थज्ञता, अहो वचनविन्यासः, अहो गुरुभक्तिः, अहो महार्थत्वम् , अहो गम्भीरता, अहो समुदाचार इति । चिन्तयित्वा जल्पितमनया । उचितमेतत् खड्नसेनदुहित्रोः, यदेवं गुरुजनोऽनुवर्त्यते । ___अत्रान्तरे नातिदुरे पुरन्दरभट्टगेहे समुद्धावित आक्रन्दः प्रविस्तृतो भरेण । 'हा किमेतद्'इति संभ्रान्तो राजा । भणितं च तेन । अरे विजानीत, किमेतदिति । कुमारेण भणितम् । तात ! अलं कस्यचिद्, गमनखेदेन, विज्ञातमिदम् । राज्ञा भणितम् । वत्स ! किमेतदिति । कुमारेण भणितम् । तात ! संसारविलसितम् । राज्ञा भणितम् । वत्स ! न विशेषतोऽवगच्छामि । कुमारेण भणितम् । शृणोतु तातः । अझैपरतः पुरन्दरभट्ट इति तन्निमित्तं प्रवृत्तस्तस्य गेहे आक्रन्दः । राज्ञा भणितम् । वत्स ! सोऽयव दृष्टो मया । कुमारेण भणितम् । | तात ! अकारणमिदं मरणधर्माणाम् । राज्ञा भणितम् । वत्स! न कोऽप्येतस्य व्याधिरासीत् , ततः कथं पुनरेष उपरतः । कुमारेण भणि
१ अणुवती यति डे. शा. । २ नाइदूरेण पा. शा. । ३ हरे पा. ज्ञा. । ४ मरणधम्माणं डे. ज्ञाः ।
.CCESGAR
NCE
Jain Education
tonal
For Private & Personal Use Only
M
anelibrary.org

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370