Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 306
________________ समराइच्च कहा । ॥९१७॥ ८० Jain Education भावसारं पयट्टन्ति अत्यविसएसु, न पयट्टन्ति जराइदोसनिग्धायणसमत्थे हिए सव्वजीवाण अचिन्तचिन्तामणिसन्निहे साहए नेव्वा स वीरागदेसिए धम्मेति । एयमावणिऊण संजायसुहयर परिणामेण जंपियं राइणा । वच्छ, एवमेयं, न एत्थ किंचि अन्नह त्ति । देवी भणियं । वच्छ, सव्वमेवमेयं मोहनिदाविगमेण परिणयप्पायमम्हाणं । किं तु न संपन्नं बालागै अहिलसियं ति उन्त्रिग्गा विय म्हि । कुमारेण भणियं । अम्ब, अलर्भुव्वे एण; संपन्नपायमेयार्सि अहिलसियं । धन्नाओ इमाओ, सफलं माणुसत्तणमेयाणं, संगयाओ मक्खीण । तओ देवीए पुलोइयं तासिं वयणं । पणमिऊण गुरुयणं जंपियमिमी । अम्ब, नेहमेत्तनिमित्तो खु उब्वेवो अम्बाए । अन्ना जहा वह मज्जउत्तेण, तहेव एयं सफलं माणुसत्तमम्हाण, पाविओ अज्जउत्तघरिणिसदो गुरुयणाणुहावेण तयणुरुवं च सेसं पि । ता संपन्नमम्हाण अलिसियाहियं ति, परिच्चयउ उब्वेवमम्बा । तओ देवीए चिन्तियं । अहो एयासिं रूवं, अहो उवसमो, अहो परजालं सर्वावस्थासु बालाः कृत्वा गजनिमीलिकां परित्यज्य सर्वमन्यत् कुशलपक्षचेष्टितं महता प्रयत्नेन निष्पन्नभावसार प्रवर्तन्तेऽर्थविष ये न प्रवर्तन्ते जरादिदोषनिर्घातनसमर्थे हिते सर्वजीवानां अचिन्त्यचिन्तामणिसन्निभे साधके निर्वाणस्य वीतरागदेशिते धर्मे इति । एताकर्ण्य संजातशुभतर परिणामेन जल्पितं राज्ञा । वत्स ! एममेतद्, नात्र किञ्चिदन्यथेति । देव्या भणितम् । वत्स ! सर्वमेवमेतद् मोहनिद्राविगमेन परिणतप्रायमस्माकम् । किन्तु न संपन्न वालयोरभिलपितमित्युद्विग्नेवास्मि । कुमारेण भणितम् । अम्ब ! अलमुद्वेगेन, संपन्नप्रायमेतयोरभिलषितम् । धन्ये इमे सफलं मानुपत्वमेतयोः, संगते मोक्षबीजेन । ततो देव्या प्रलोकितं तयोर्वदनम् । प्रणम्य गुरुजनं जल्पितमाभ्याम् | अम्ब ! स्नेहमात्रनिभितः खलुगोऽम्बायाः । अन्यथा यथोपदिष्टमार्यपुत्रेण, तथैवैतत् सफलं मानुषत्वमावयोः, प्राप्त आर्यपुत्रगृहिणीशब्दो गुरुजनानुभावेन तदनुरूपं च शेषमपि । ततः संपन्नमावयोरभिलषिताधिकमिति, परित्यजतूद्वेगमम्बा । ततो देव्या १ सासए साहए पा. शा. । २-णमभिलसियं पा. शा. ३ एएण कारणेणं उ-पा. ज्ञा. । ४ मुब्वेवएण डे. ज्ञा. । ५ गुरुवयणामिमुहं पा. शा. । For Private & Personal Use Only नवमो भवो । ॥९१७ elibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370