Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
मराइच कहा।
ल नवमो
| भयो।
।९१५॥
Bा नियत्ता अत्थविसयाहि, भावेन्ति तयसारय, जुग्जन्ति नियनियफलेहिं ।
ता एवं ववत्थिए निरूवेउ ताओ, के एत्य दुक्करकारया के वा नहि। राइणा चिन्तियं । जे पयन्ति अत्थविसएम, ते दुक्करकारया; जओ तहा परिपन्थिए पचए नियमणस्परेहिं असुन्दरेहिं विवाए किमत्थ विसएहिकीइसी वा तहाभए पवत्ती ? अणालोचयत्तमेगन्तेण किंवा तीए तहादट्ठाज्जन्ताए उपहासटेणियाए अत्थविसर्थपत्यणाए ? परमत्थेण निवेयकारणमेयं सयाणं ति । चिन्ति ऊण
४९१५॥ जंपियं राइणा । कुमार, जे पयट्टन्ति, ते दुक्करकारया; अपवत्तणं तु जुत्तिजुत्तमेव, किमेत्थ दुकरं ति । कुमारेण भणियं । ताय, जइ एवं, ता पडन्ते मच्चुपचए वायए तिहुयणस्स अइभीसणे पयईए दुजए पयारन्तरेण अविभाविज्जमाणसरूवे विओजए इट्ठभावाण सया पडणसंगए कारए असमञ्जसाण किलेसायासकारगा अत्थविसया विसविवायसरिसा यः विसयचाओ य अव्वाबाहो पयईए कारणं अमयुज्यन्ते निजनिजफलैः ।। तत एवं व्यवस्थिते निरूपयतु तातः, केऽत्र दुष्करकारकाः के वा नहि । राज्ञा चिन्तितम् । ये प्रवर्ततन्तेऽर्थविषयेषु ते दुष्करकारकाः, यतस्तथा परिपन्थिनि पर्वते नियमनश्वरैर्विपाके किमर्थविषयः, कीदृशी वा तथाभये प्रवृत्तिः । अनालोचकत्वमेकान्तेन, किं वा तया तथादृष्टपर्यन्तया उपहासस्थानयाऽर्थविषयप्रार्थनया, परमार्थन निर्वेदकारणमेतत् सतामिति । चिन्तयित्वा जल्पितं राज्ञा । कुमार ! ये प्रवर्तन्ते ते दुष्करकारकाः, अप्रवर्तनं तु युक्तियुक्तमेव, किमत्रं दुष्करमिति । कुमारेण भणितम् । तात ! यद्यत्र ततः पतति मृत्युपर्वते व्यापादके त्रिभुवनस्यातिभीषणे प्रकृत्या दुर्जये प्रकारान्तरेणाविभाव्यमानस्वरूपे वियोजके इष्टभावानां सदापतनसंगते कारकेऽसमञ्जसानां क्लेशायासकारको अर्थविषयौ विषविपाकसदृशौ च, विषयत्यागश्चाव्याबाधः प्रकृत्या कारणममृतभावस्य श्लाघ
१ -ट्ठाणचिन्ताए डे.शा.। २ -विसयइच्छाए मु. । ३ जुत्तमेव पा.शा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370