Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 297
________________ नवमो समराइचकहा। भवो। ॥९०८॥ तो पुच्छामि तुम्भे, किं तीए रईए तंमि मुहंकरे अणुराओ अस्थि किं वा नत्थि त्ति । माणिणीए भणियं । कुमार, परमत्थओ नत्थि । बुद्धिरहिया य सा रई जेण न निरूवेइ वत्थु, न निहालए नियभावं, न पेच्छए सपरतन्तयं, न चिन्तेइ तस्सायई ति । कुमारेण भणियं । भोइ, जइ एवं ता ममंमि वि नत्थि एयासिमणुराओ, बुद्धिरहियाभो य एयाओ । जेण असुंदरे पयईए निबन्धणे इस्सा-18 ईणं चञ्चले सरूवेण इच्छन्ति तुच्छभोए त्ति; अओ न निरूवेन्ति वत्थु । तहा सव्वुत्तमं माणुसत्तं दुल्लहं भवसमुद्दे पसाहणं नेव्याणस्स न निउब्जेन्ति धम्मे त्ति; अओ न निहालेन्ति नियमावं । तहा भुवणडामरो मच्चु अइकूरो पयईए, गोवरे तस्स एयाओ न चिन्तयन्ति अत्तयं ति; अओ न पेच्छन्ति सपरतन्तयं । तहाऽसुन्दरं विसयविसं अइमोहणं जीवाणं हेऊ गम्भनिरयस्स, निउञ्जन्ति मं तत्थ | | त्ति; अओ न चिन्तेन्ति मज्झायई । ता एवं ववस्थिए अहियपवत्तणेण भण कहं एयासि परमत्यओ ममोवरि अणुराओ त्ति । एयमा___ ततः पृच्छामि युवाम् , किं तस्या रत्यास्तस्मिन् शुभंकरेऽनुरागोऽस्ति किं वा नास्तीति । मानिन्या भणितम् । कुमार ! परमार्थतो नास्ति । बुद्धिरहिता च सा रतिः, येन न निरूपयति वस्तु, न निभालयति निजभावम् , न प्रेक्षते स्वपरतन्त्रताम् , न चिन्तरति तस्यायतिमिति । कुमारेण भणितम् । भवति ! यद्येवम् , ततो मय्यपि नास्त्येतयोरनुरागः, बुद्धिरहिते चैते । येनासुन्दरान् प्रकृत्या निबन्धनानीp दीनां चञ्चलान् स्वरूपेणेच्छतस्तुच्छभोगानिति, अतो न निरूपयतो वस्तु । तथा सर्वोत्तम मानुषत्वं दुर्लभं भवसमुद्र प्रसाधनं निर्वाणस्य न नियोजयतो धर्मे इति, अतो न निभालयतो निजभवम् तथा भुवन इमगे(-भयंकरो) मृत्युरतिकरः प्रकृत्या, गोचरे तस्यैते न चिन्त यत आत्मानमिति, अतो न पश्यति स्वपरतन्त्रताम् । तथाऽसुन्दरं विषयविषमतिमोहनं जीवानां हेतुर्गर्भनिरयस्य, नियोजयतो मां तत्रेति, अतो न चिन्तयतो ममायतिम् । तत एवं व्यवस्थिते अहितप्रवर्तनेन भण कथमेतयोः परमार्थतो ममोपर्यनुराग इति एतदाकर्ण्य संविग्ने १तयं ति डे. शा. । Jain Education a l For Private & Personal Use Only Vagelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370