Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 299
________________ समराइच- कहा। ॥९१०॥ AA-CA धम्मे त्ति । एयमायण्णिऊण विसुद्धयरपरिणामाहिं निव्वडियभावसारं जंपियमिमीहिं । जं अजउत्तो आणवेइ । परिचत्ता जावज्जीवमेव अम्हेहिं अज्जउत्त तुम्हाणुमईए विसया, सेसे उ सत्ती पमाणं । एयमायणिऊण हरिसिओ कुमारो । चिन्तियं च णेण । अहो एयासि धन्नया, अहो सुधीरत्तणं, अहो निरवेक्खया इहलोयं पइ, अहो समुयायारो, अहो हलुयकम्मया, अहो उबसमो, अहो परमत्थन्नुया, अहो वयणविनासो अहो महत्थत्तणं अहो गम्भीरय त्ति । चिन्तिऊण जंपियमणेण । साहु भोईओ साहु, कयत्था खु तुब्भे, अणुमय ममेयं तुम्भ कुसलाणुट्ठाणं । परिचत्ता मए वि जाव जीवं विसया, अङ्गीकयं बम्भचेरं । 'अहो सोहणं अहो सोहणं' ति जंपियं असोया कुसलपरिणामो । अहासन्निहियदेवयाए निओएण निवडिया कुसुमवुटी। आणन्दिया सव्वे । एत्थन्तरंमि 'अहो धन्नया एयासिं, अहो ममोवरि मुहित्तणं' ति पवडमाणमुहपरिणामस्स तयावरणकम्मखओवसमओ वडमाणयं समुप्पन्नमोहिनाणं कुमारस्स । | तं धर्मे इति । एतदाकर्ण्य विशुद्धतरपरिणामाभ्यां निवृत्तभावसारं जल्पितमाभ्याम् । यदार्यपुत्र आज्ञापयति । परित्यक्ता यावज्जीवमेववाभ्यां आर्यपुत्र ! युष्माकमनुमत्या विषयाः, शेषे तु शक्तिः प्रमाणम् । एतदाकर्ण्य हर्षितः कुमारः । चिन्तितं च तेन । अहो एतयोर्धन्यता, अहो सुधीरत्वम् , अहो निरपेक्षतेहलोकं प्रति, अहो समुदाचारः, अहो लघुकर्मता, अहो उपशमः, अहो परमार्थज्ञता, अहो वचनविन्यासः, अहो महार्थत्वम् , अहो गम्भीरतेति । चिन्तयित्वा जल्पितमनेन । साधु भवत्यौ ! साधु, कृतार्थे खलु युवाम् , अनुमतं ममैतद् युवयोः कुशलानुष्ठानम् । परित्यक्ता मयाऽपि यावज्जीवं विषयाः, अङ्गीकृतं ब्रह्मचर्यम् । अहो 'शोभनम्' इति जल्पितमशोकादिभिः । वर्धितः कुशलपरिणामः । यथासन्निहितदेवताया नियोगेन निपतिता कुसुमवृष्टिः । आनन्दिताः सर्वे । अत्रान्तरे 'अहो धन्यतै तयोः, अहो ममोपरि सुहृत्त्वम्' इति प्रवर्धमानशुभपरिणामस्य तदावरणकर्मक्षयोपशमतो वर्धमानकं समुत्पन्नमवधिज्ञानं कुमारस्य । १ सेसेसु उ डे ज्ञाः । २ जहासत्ती पा. ज्ञाः । ३ परिचत्ता य डे. शाः। ४ वढिओ तेति पिपा. झा.। ५ -देवयाए निवाडिया पा. शा.। 4% Jain Education Internal For Private & Personal use only W elibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370