Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 270
________________ मराइच कहा। भवो। - SANSAR ||८८१॥ पि पेच्छाहि । एवं च कए समाणे ममं परियणस्त नायरयाण य महन्तो पमोओ हवइ । कुमारेण भणियं । जताओ आणवेइ । तो हरिनिओ राया, दिना समाणत्ती पडिहाराणं । हरे भणह मम वयणाओ नाणगब्भपमुहे पहाणसचिवे, जहा 'नयरिच्छणचचरीदसणसुहं संजत्तेह रहबराइयं कुमारस्स, मम वयणाओ नायरयाइपरिश्रोसनिमित्तं रायपयवत्तिणा गन्तव्यमजे णेणे छणचच्चरीदसणनिमित्तं ति । 'जं देवो आणवेइ त्ति' भणिऊण 'कुमारो अन्ज छणचच्चरीओ पेक्खिस्सइ, भवियव्यमम्हाणं पि कल्लाणेणं' ति हरिसियमणेहिं तुरियतुरियं निवेइया समाणत्ती पडिहारेहिं । 'अहो भवियबमेत्थ परमाणन्देणं'ति आणन्दिया सचिवा। भणियं च णेहिं । जं देवो आणवेइ । तयणन्तरं च सजिओ रहबरो, कया जन्तजोया, निवेसियं आयवत्तं, दिनाओ वेजयन्तीओ, निबद्धं किङ्किजीजालं, निविट्ठाई रयणदामाई, ओलम्बिया मुत्ताहारा, विरइयाओ मणितारयाओ, उवगप्पियं आसणं, लम्बिया चामरोऊला ।। एत्थमहोत्सवे द्रष्टव्या नगरचर्चों राज्ञा, दृष्टाश्च मयाऽनेकशः । साम्प्रतं पुनरनुगन्तव्यो गुरुसमनुगतो मार्ग इति तेनैव विधिना त्वमपि प्रेक्षस्व । एवं च कृते सति मम परिजनस्य नागरकानां च महान् प्रमोदो भवति । कुमारेण भणितम् । यत् तात आज्ञापयति । ततो हर्षितो राजा, दत्ता समाज्ञप्तिः प्रतीहाराणाम् । अरे भणत मम वचनाद् ज्ञानगर्भप्रमुखान् प्रधानसचिवान् , यथा 'नगरीक्षणचर्चरीदर्शनसुख संयात्र यत रथवरादिक कुमारस्य, मम वचनाद् नागरिकादिपरितोषनिमित्तं राजपवर्तिना गन्तव्यमद्यानेन क्षणचर्चरीदर्शननिमित्तम्' इसी । यद् देव आज्ञापयति' इति भणित्वा 'कुमारोऽद्य क्षणचर्चरीः प्रेक्षिष्यते, भवितव्यमस्माकमपि कल्याणेन' इति हर्षितमनोभिः त्वरितत्वरित निवेदिता समाज्ञप्तिः प्रतीहारैः । 'अहो भवितव्यमत्र परमानन्देन इत्यानन्दिताः सचिवाः । भणितं च तैः यद् देव आज्ञापयति । तदनन्तरं च सज्जितो रथवरः, कृता यन्त्रयोगाः, निवेशितमातपत्रम् , दत्ता वैजयन्त्यः, निबद्धं किङ्किणीजालम् , निविष्टानि रत्नदामानि, १ -मुच्छ(ज्जा)णे छग-1. ज्ञा. २ जण पा. शा. ३-जोहा डे. ज्ञा. ॐॐॐ 5A5% ११ Jain Educati For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370