Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइचकहा।
नवमो भवो।
॥८७९॥
॥८७९॥
SECOEReck
असोयाई। पारद्धं जहोचियमणुटाणमेएहि । अइकन्ता कर दिया।
एत्थन्तरंमि समागओ महुसमओ, वियम्भिया वणसिरी, मञ्जरिश्रो चूयनियरो, कुसुमिया तिटयाई, उल्लसिया अइमुत्तया, पबत्तो मलयाणिलो, मइयं भमरजालं, पसरिओ परहुयारवः जहिं च मन मित्तर जमिम ति उत्तुगो कयत्थेइ बालवुई पि मयणो, सिसिरसत्तविगमेण विय वियसियकमन्वयणा कमलिणी,महुसमागममु हेण विय पणटुनमाओ जन्ति जामिणीओ, उउलच्छिदंसणपसत्ता विय तहा परिमन्थरगमणा वासरा; जाहिं च अग्धए नवरङ्गय, बहुमया पसभा, वहन्ति डोलाओ, सेविजन्ति काणणाई, मगहरो चन्दो, अहिमओ गेयविही, वट्टन्ति पेरणाई, पियाओ कामिणीओ; जहिं च विसे सुज्जलनेवच्छाई कीलन्ति तरुणवन्द्राई, भमन्ति महाविभूईए देवयाणं पि रहवरा, मयणवाहभएण बिय सरगाई अल्लियभि पिययमेसु पियाओ॥ एवं विहे य महुसमए राइगो पुरिससीकतिचिद् दिवसाः ॥ ___ अत्रान्तरे समागतः मधुसमयः, विजृम्भिता वनश्रीः, मजरित वूतनिकरः, कुसुमिताः तिलकात्यः, उल्लसिता अतिमुक्ताः, प्रवृत्तो मलयानिलः, मुदितं भ्रमरजालम् , प्रमृतः परभृतारवः, यत्र च मम मित्रराज्यमिइमिति 'दृप्तः कथयति बालवृद्धमपि मदनः, शिशिरशत्रुविगमेनेव विकसितकमलवदना कमलिनी, मधुसमागमसुखेनेव प्रनष्टतमसो यान्ति यामिन्यः, ऋतु लक्ष्मी दर्शनप्रसता इव तथा परिमन्थरगमना पासराः; यत्र च राजते नवरङ्गकम् , बहुमता प्रसन्ना, बहिन्त दोलाः, सेव्यन्ते काननानि, मनोहरश्चन्द्रः, अभिमतो गेयविधिः, वर्तन्ते प्रेक्षणकानि, प्रियाः कामिन्यः, यत्र च विशेषोज्ज्वलनेपथ्यानि क्रीडन्ति तरुणयन्द्राणि, भ्रमन्ति महाविभूत्या देवतानामपि रथवराः मदनव्याधभयेनेव शरणान्यालीयन्ते प्रियतमेषु प्रियाः । १ हवन्ति पा.शा. २ उत्तुगो दृप्तः “दरिए उत्तुण उम्मुह-उच्चुचु-च्छुच्छु-उत्तुरिद्धीओ" (देशी० १-९९)
-
%
E
Jain Educ
Mirainelibrary.org
a
For Private & Personal Use Only
tional

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370