Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 284
________________ पराइच्चकहा ८९५|| Jain Educatio परिणामो । अओ अवमेव कायव्वं एवं कुमारेण । तओ एयमायण्णिय 'अहो सोहणयरा वाणि' त्ति हरिसियम णेण जंपियं कुमारेण । ताय, जंतुब्भे आणवेह । एयं सोऊण हरिसिओ राया। भणियं च णेण । साहु वच्छ साहु, उचिओ ते विवेभ, सोहणा गुरुभत्ती, भायणं तुमं कल्लाणाणं । अन्नं च, जाणामि अहं भवओ विसुद्ध धम्मपक्खवायं, जुत्तो य एसो संयाण । असारो संसारो, नियाणं निव्वेयसः तहावि कुसले अणुयत्तियन्त्रो लोयधम्मो, कायव्वा कुसलसंतती, जइयन्वं परोवयारे, अणुयत्तियन्त्रो कुलकमो । एवं च road लोम्मे परिणए एगन्तेण निप्फन्ने पोरुसे पइट्टिए वंसंमि जाणिए लोयसारे परिणए वयंमि अवग एर्हि उवदवेहिं गुणभाय ए अपने जुत्तं विसुद्धधम्मासेवणं । ता सोहणम गुचिट्ठियं कुमारेण । एवमेव भवओ परिणामसुन्दरं भविस्स || एत्यन्तरंमि कच्छन्तरगरण हरिसविसेसओ महया सण जंपियं सिद्धत्थपुरोहिण । भो अलं संदेहेण, अवस्समेत्र भविस्सर । अणन्तरं च त्रियपरम्परां मुक्त्वाऽन्यादृशः परिणामः । अतोऽवश्यमेव कर्तव्यमेतत् । तत एतदाकये 'अहो शोभनतरा वाणी' इति हर्षितमनसा जल्पितं कुमारेण । तात ! यद् यूयमाज्ञापयत । एवं श्रुत्वा हर्षितो राजा । भणितं च तेन । साधु वत्स ! साधु, उचितस्ते विवेकः, शोभना गुरुभक्तिः, भाजनं त्वं कल्याणानाम् । अन्यच्च जानाम्यहं भवतो विशुद्धधर्मपक्षपातम् युक्तश्चैष सताम् । असारः संसारः, निदानं निर्वेदस्य, तथापि कुशलेनानुवर्तितव्यो लोकधर्मः, कर्तव्या कुशलसन्ततिः यतितव्यं परोपकारे, अनुवर्तितव्यः कुलक्रमः । एवं चाभ्यस्ते लोकध परिणने एकान्तेन निष्पन्ने पौरुषे प्रतिष्ठिते वंशे ज्ञाते लोकसारे परिणते वयसि अपगतैरुपद्रवैर्गुणभाजनीकृते आत्मनि युक्तं विशुद्धधर्मासेवनम् । ततः शोभनमनुष्ठितं कुमारेण । एवमेव भवतः परिणामसुन्दरं भविष्यति । अत्रान्तरे कक्षान्तरगतेन हर्षविशेषतो महता शब्देन जपि सिद्धार्थपुरोहितेन । भो अलं संदेहेन, अवश्यमेव भविष्यति । अनन्तरं च विजृम्भितो मङ्गलतूर्यशब्दः, गुलगुलितं मत्तहस्तिना १ सयणाण पा. श. ational For Private & Personal Use Only नवमो भवो । ॥८९५॥ nelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370