Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 282
________________ समराइच्च नवमो भवो। कहा। SHARAAA ॥८९३॥ ॥८९३॥ कुमारेण भणियं । ताय, अटणीयवयणा गुरखो, न एवं सन्ततभारारोवणे कारणमवगच्छामि । अहवा किं ममेइणा, अमीमंसा गुरू; सव्वहा जं तुम्भे आण वेह । राइणा भणियं । वच्छ, एरिसो चेव तुमं ति, केवलं मम नेहो अरज्झइ । ता भणिस्सं अवसरेण संपयं करेहि उचियं करणिज्जं । कुमारेण भणियं । जंगुरू आणवेइ त्ति । पणमिऊण सविणयं निग्गयो कुमारो, गओ निययगेहं, कयं उचियकरणिज्ज । अइकन्ता कइइ दियहा ॥ अनया समं असोयाईहिं धम्मकहावावडस्स नियभवणसेविणो विसुद्धभावस्स समागओ पडिहारो। भणियं च ण । कुमार, महाराओ आणवेइ, जहा 'आगया एत्य तुह माउलसयासाओ केणावि पओयणेण अमहिया महन्तया; ता कुमारेण सिग्घमागन्तव्वं ति । 'जं गुरू आणवेइ' त्ति भणिऊण उढिओ कुमारो, गओ सह असोयाई हिं रायसमीवं । दिट्ठो राया। पणमिऊण उवविट्ठो तम् । तात ! अलङ्घनीयवचना गुरवः, न एवं सन्ततभारारोपणे कारणमवगच्छामि । अथवा किं ममतेन, अमीमांस्या गुरवः, सर्वथा यद् यूयमाज्ञापयत । राज्ञा भणितम् । वत्स ! ईदृश एव त्वमिति, केवलं मम स्नेहोऽपराध्यति । ततो भणिष्याम्यवसरेण, साम्प्रतं कुरूचित करणीयम् । कुमारेण भणितम् । यद् गुरुराज्ञापयतीति । प्रणम्य सविनयं निर्गतः कुमार, गतो निजगेहम् , कृतमुचितकरणीयम् । अतिक्रान्ताः कतिचिद् दिवसाः । अन्यदा सममशोकादिभिर्धर्मकथाव्याप्तस्य निजभवनसेविनो विशुद्धभावस्य समागतः प्रतिहारः । भणितं च तेन । कुमार ! महाराज आज्ञापयति, यथा 'आगता अत्र तव मातुलसकाशात् केनापि प्रयोजनेनाभ्यधिका महान्तः, ततः कुमारेण शीघ्रमागन्तव्यम्'इति । 'यद् गुरुराज्ञापयति' इति भणित्वोत्थितः कुमारः । गतः सहाशोकादिभी राजसमीपम् । दृष्टो राजा । प्रणम्योपविष्टस्तदन्तिके । भणितश्च १ -भावारोहणे डे. ज्ञा. । २ असोआईएहिं डे. ज्ञाः । ३ अभइया पा. शा. । ACHI नवन ७४ Jain Education nal For Private & Personal use only Rabelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370