Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 280
________________ राइच्च नवमो हा। भवो। ||८९१॥ माता कीस एए बन्धवा विलवन्ति । सारहिणा भणियं । कुमार, पिओ खु एसो एएसिं गओ दीहजताए अदंसणमियाणि । एएण सरि ऊण सुकयाई सोयभरपीडिया अचयन्ता निरुम्भिउं अविज्जमाणोवायन्तरा य एवं विलवन्ति । कुमारेण भणियं अज सारहि, जइ पिओ, कीस इमं नाणुगच्छन्ति । सारहिणा भणियं । देव, असकमेयं न कहेइ गच्छन्तो, नावेक्खए सिणेहं, न दीसइ अप्पणा, न नजए थाम, विचित्ता कम्मपरिणई, अणवटिया संजोया, न ईइसो अणुबन्धो; अओ नाणुगच्छन्ति । कुमारेण भणियं । अज्ज सारहि, जइ एवं, ता निरत्थया तंमि पिई । सारहिणा भणियं । देव, परमत्थओ एवं । कुमारेण भणियं । अज सारहि, जइ एवं, ता को उण इहोवाओ। सारहिणा भणियं । देव, जोगिगम्मो उवाओ, न अम्हारिसेहिं नज्जइ । कुमारेण भणियं । भो नायरया, किमेवमेयं । नायरएहि भणियं। देव, एयं । कुमारेण भणियं । भो जइ एवं, ता सव्वसाहारणे एयंमि असोहणे पयईए अवयारए एगन्तेण विज्जमाणोगतः खल्वेषोऽत्र कारणभूतः । कलेवरमिदं केवलं तिष्ठदपकाराय । कुमारेण भणितम् । आर्य सारथे ! यद्येवं ततः कस्मादेते बान्धवा विल| पन्ति । सारथिना भणितम् । कुमार ! प्रियः खल्वेष एतेषां गतो दीर्घयात्रया, अदर्शनमिदानीम् । एतेन स्मृत्वा सुकृतानि शोकभरपीडिता अशक्नुवन्तो निरोधुमविद्यमानोपायान्तराश्चैवं विलपन्ति । कुमारेण भणितम् । आर्य सारथे ! यदि प्रियः, कस्मादिमं नानुगच्छन्ति । सारथिना भणितम् । देव ! अशक्यमेतद्, न कथयति गच्छन् , नापेक्षते स्नेहम् , न दृश्यते आत्मना, न ज्ञायते स्थानम् , विचित्रा कर्मपरिणतिः, अनवस्थिताः संयोगाः, नेहशोऽनुबन्धः, अतो नानुगच्छन्ति । कुमारेण भणितम् । आर्य सारथे ! यद्येवं ततो निरर्थका तस्मिन् प्रीतिः । सारथिना भणितम् । देव, परमार्थत एवम् । कुमारेण भणितम् । आर्य सारथे ! यद्येवं ततः किं पुनरिहोपायः । सारथिना भणितम् । देव ! योगिगम्य उपायः, नास्मादृशैर्जायते । कुमारेण भणितम् । भो नागरकाः! नागरकर्भणितम् । देव । एवम् । कुमारेण भणितम् । भो यद्येवम् , ततः सर्वसाधारणे एतस्मिन्नशोभने प्रकृत्याऽपकारके एकान्जेन विद्यमानोपायेऽचिन्तयित्वै. Selecerlege See Jain Educati e mational For Private & Personal Use Only Golainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370