Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइच्चकहा ।
11622||
Jain Educatio
पत्र माणसंवेण पडिवोह निमित्तमेव भणिओ सारही । अज्ज सारहि, अह किं पुण इमं पेरणं ति । तेण भणियं । देव, न खलु एवं पेरणं, एयं खुजपीडियं सेट्ठिमिहुणयं ति । कुमारेण भणियं । अज्ज, अह का उण एसा जरा भण्णइ । सारहिणा भणियं । देव, जा to पि सरीरं काले एवं करेइ । कुपारेण भणियं । अज्ज, दुट्ठा खु एसा अहिया लोयस्स; ता कोस ताओ एवं उवेक्खइ । सारहिणा भणियं । कुमार, अणायत्ता खु एसा तायस्स । कुमारेण भणियं । आ कहमणायत्ता नाम । जणपडिवोहणत्थं च मग्गिऊण खग्गं 'आ पावे दुजरे, मुञ्च मुञ्च एयं सेट्ठिमिहुणयं इत्थिया तुमं, किमवरं भणियसि 'त्ति भणमाणो समुद्विओ रहवराओ, पयट्टो तयभिमुहं । 'हाकिमेयमवरं' ति उवसन्ताओ चच्चरीओ, मिलिया पुणो जणा । पभणिओ सारहिणा । देव, न हि जरा नाम काइ विग्गहवाई इत्थिया, जा एवमुवलम्भारिहा देवस्स, किं तु सत्ताणमेवोरालियसैरीरिगं कौलवसेण परिणई एसा । अओ न उबलम्भारिहा दशनावल्या, संगतं कासश्वासैः परिभूतं परिजनेन, जरापरिणतं श्रेष्ठिमिथुनकमिति । तच्च दृष्ट्वा 'अहो असारता संसारस्य' इति प्रवमानसंवेगेन प्रतिबोधननिमित्तमेव भणितः सारथिः । आर्य सारथे ! अथ किं पुनरिदं प्रेक्षणकमिति । तेन भणितम् । देव ! न खल्वेतत् प्रेक्षणकम् एतत् खलु जरापीडितं श्रेष्ठिमिथुनकमिति । कुमारेण भणितम् । आर्य! अथ का पुनरेषा जरा भण्यते । सारथिना भणितम् । देव ! याऽजीर्णमपि शरीरं कालेनैवं करोति । कुमारेण भणितम् । आर्य ! दुष्टा खल्वेषाऽहिता लोकस्य ततः कस्मात् एतामुपेक्षते । सारथिना भणितम् । कुमार! अनायत्ता खल्वेषा तातस्य । कुमारेण भणितम् । आः कथमनायत्ता नाम । जनप्रतिबोधनार्थं चमार्गदित्वा खड्गं आ पापे दुष्टजरे ! मुख मुञ्चैतत् श्रेष्ठिमिथुनकम्, स्त्री त्वम् किमपरं भण्यसे' इति भणन् समुत्थितो रथवरात्, प्रवृत्तस्तदभिमुखम् । 'हा किमेतदपरम्' इत्युपशान्ताश्चचैर्यः, मिलिताः पुनर्जनाः । प्रभणितः सारथिना । देव ! नहि जरा नाम काsपि १ पुणो वि जणवया पा. शा. । २ सरीराणं घ । ३ कालविसेससरीरपरिणई पा. ज्ञा. ।
ational
For Private & Personal Use Only
नवमो भवो ।
||८८७॥
ainelibrary.org

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370