Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 274
________________ नवमो समराइचकहा। भवो। ॐॐॐ ८८५॥ ॥८८५॥ दुहवाहि, मुच्च, मुश्च, एयं ठेाहि वा जुज्झसजो' ति भणमाणो उढिो रहवराओ, पयट्टो तस्स संमुहं । 'हा किमयं ति उवसन्ताओ चच्चरीओ, मिलिया नायरया ।पयंपिओ सारही । देव, न खलु वाही नाम कोइ दुइपुरिसो निग्गहारिहो नरवईण, अवि य जीवाणमेव | सकम्मपरिणामजणिओ संकिलेसविसेसो । ता अप्पह एयस्स राइणो, साहारणो खु एसो सबजीवाण । कुमारेण भणियं । भो नायरया, किमेवमेयं । नायरएहिं भणियं देव, एंवमे । कुमारेग भणियं अज सारहि, एएण गहिओ वि एसो चइऊण नियवलं अमणोरमाए एयमवस्थाए कीस एवं चिट्ठइ । सारहिणा भणियं । देव, ईइसो, चेव एसो वाही; जेण एएण गहियस्स पणस्सइ बलं, असोहणा अवस्था, दुक्खफलं चेट्ठियं ति । कुमारेण भणियं अज्ज सारहि, कस्स उण एसो न पहवइ । सारहिणा भणियं देव, परमत्थेण धम्मपच्छ सेविणो अहम्मापच्छविरयस्स कस्सइ महाभागस्स । कुमारेण भणियं । अज्ज सारहि जइ एवं, ता को उण इह उवाओ । सारहिणा खङ्गम् । 'अरेरे दुष्टव्याधे ! मुश्च मुञ्चैतम् , तिष्ठ वा युद्धसज्जः' इति भणन् उत्थितो रथवरात् , प्रवृत्तस्तस्य संमुखम् । 'हा किमेतद्' इति उपशान्ताश्चर्यः, मिलिता नागरकाः । प्रजल्पितः सारथिः । देव ! न खलु व्याधिर्नाम कोऽपि दुष्टपुरुषो निग्रहा) नरपतीनाम् , अपि च जीवानामेव स्वकर्मपरिणामजनितः संक्लेशविशेषः । ततोऽप्रभव एतस्य राजानः, साधारणः खल्वेष सर्वजीवानाम् । कुमारेण भणितम् । भो नागरकाः ! किमेवमेतत् । नागरकैर्मणितम् ! देव ! एवमेतत् । कुमारेण भणितम् । आर्य सारथे ! एतेन गृहीतोऽपि एष त्यक्त्वा निज. बलमनोरमायामेतदवस्थायां कस्मादेवं तिष्ठति । सारथिना भणितम् । देव ! ईदृश एवैष व्याधिः, येनतेन गृहीतस्य प्रणश्यति बलम् , अशोभनाऽवस्था, दुःखफलं चेष्टितमिति । कुमारेण भणितम् । आर्य सारथे ! कस्य पुनरेष न प्रभवति । सारथिना भणितम् । देव ! परमार्थेन धर्मपथ्यसेविनोऽधर्मापथ्यविरतस्य कस्यचिद् महाभागस्य । कुमारेण भणितम् । आर्य सारथे ! यद्येवं ततः कः पुनरिहोपायः । १ थाहि पा. शा. डे. ज्ञा. । २ नायरा पा. शा. । ३ अपभू पा. ज्ञा. । ४ एवं डे. शा. । ५ सो डे. ज्ञा.। ७२ Jain Education B onal For Private & Personal Use Only Matinelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370