Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 267
________________ समराइच्चकहा । ||८७८ ॥ 1 एण कुमार, एवमेयं, न एत्थ संदेहो, सौहणं समाइटुं कुमारेणं । कामंकुरेण भणियं । सौहणाओ वि सोहणं । अहवा इयमेव एक्कं सोहणं, नत्थि अन्नं सोहणं ति । ललियङ्गरण भणियं । किं बहुगा, अन्नाणनिधावत्ता पडिवोहिया अम्हे कुमारेण, दंसियाई हे ओवादेयाई । ता पयट्टम्ह सहिए, संपाडेमो कुमारसासणं । असोषण भणियं । कुमार, साहु जंपियं ललियङ्गएण; ता समाइसउ कुमारो, जमम्हेहि कायव्वं ति । कुमारेण भणियं । भो संखेवओ ताव एयं । उज्झियन्त्रो विसयराओ, चिन्तियव्वं भवसरूवं, वज्जियच्या कुसंसग्गी, सेवियव्वा साहुणो; तओ जहासत्तीए दाणमीलत भावणा पहाणेहिं होयव्वं ति । असोयाईहिं भणियं । साहु कुमार साहु, पडिवन्नमिणम्हेहिं । कुमारेण भणियं । भो धना खु तुम्भे; पावियं तुम्हेहिं फलं मणुयजम्मस्स । तेहिं भणियं । कुमार साहु, एवमेय; धन्ना खु अम्हे, न खलु अहन्नाण कुमारदंसणं संपज्जइ । एवं चाहिणन्दिरुण कुमारं संपूइया विसे सेण कुमारेण उचियाए वेलाए गया सहाणाई क्त्वपरिणामः । ततः समुत्पन्न संवेगेन जल्पितमशोकेन । कुमार ! एतमेतद् नात्र संदेहः, शोभनं समादिरं कुमारेण । कामाङ्कुरेण भणितम् । शोभनादपि शोभनम् । अथवेदमेवैकं शोभनम् नास्त्यन्यद् शोभनमिति । ललिताङ्गेन भणितम् । किं बहुना, अज्ञाननिद्राप्रसुताः प्रतिबोधिता वयं कुमारेण, दर्शितानि हेयोपादेयानि । ततः प्रवर्तामहे स्वहिते, संपादयामः कुमारशासनम् । अशोकेन भणितम् । कुमार ! साधु जल्पितं ललिताङ्गेन, ततः समादिशतु कुमारो यस्माभिः कर्तव्यमिति । कुमारेण भणित र् भोः संक्षेपतस्तावदेतद् | उज्झितव्यो विषयरागः, चिन्तवितव्यं भवस्वरूपम्, वर्जयितव्यः कुसंसर्गः सेवितव्याः साधवः, ततो यथाशक्ति दानशीलतपोभावनाप्रधानैर्भवितव्यमिति । अशोकादिभिर्भणितम् । साधु कुमार ! साधु प्रतिपन्नमिदमस्माभिः । कुमारेण भणितम् । भो धन्याः खलु यूयम्, प्राप्तं युष्माभिः फलं मनुजजन्मनः । तैर्भणितम् । कुमार ! साधु एवमेतद्, धन्याः खलु वयम्, न खल्वधन्यानां कुमारदर्शनं संपद्यते । एवं चाभिनन्द्य कुमारं संपूजिता विशेषेणोचितायां वेलायां गताः स्वस्थानान्यशोकादयः । प्रारब्धं यथोचितमनुष्ठानमेतैः । अतिक्रान्ताः , Jain Educatornational For Private & Personal Use Only नवमो भवो । 1126211 ainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370