Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 254
________________ समराइच्चकहा। । नवमो ॥८६५॥ वा॥८६५॥ अइकन्ता कइइ दियहा । उवगया वीसत्थयं । आढत्तो य णेहिं महुरोवक मेग, कुमारो गायन्ति मणहरं, पढन्ति गाहाओ, पुच्छन्ति वीणापओए, पसंसन्ति नाडयाई, वियारेनि कामसत्थं, दंसेन्ति चित्ताई, वण्णेनि सारसमिहुणयाई निन्दन्ति चक्काई, कुगन्ति इस्थिकह, दंसेन्ति सरवराई, करेन्ति जलकीडं, निवेसन्ति उज्जाणेसु, पसाहिन्ति सुन्दरं, कीलन्ति डोलाहिं, रएन्ति कुसुमसत्थरे थुणन्ति विसमबाणं ति । कुमारी उण पबड़माणसंवेओ 'अहो एएसि मूढया ! कहं पुण एए पडिबोहियन्य' ति उवायचिन्तापरो उपरोहसीलयाए पडिकूलमभणमाणो चिइ । एवं च अइक्वन्तो कोई कालो। तेसिं पडिबोहणत्थं तु किंचि नाडयपेच्छणाइ अब्भुवगयं कुमारेग, वड़िया पीई, नीया य परमवीसत्थयं ।। ___ अन्नया य 'एस एत्थ विसयाहिओ उवाओ त्ति मन्तिऊण परोप्परं कओ असोएण कामसत्थपसङ्गो । भणियं च णेण । भो किपरं पुण इमं कामसत्थं । कामरेण भणियं । भो किमेत्थ पुच्छियवं; अविगलतिवग्गमाहणपरं ति । कामसत्थभणियपओयन्नुणो ____ अतिक्रान्ताः कतिचिद् दिवसाः । उपगता विश्वस्तताम् । आरब्धश्च तैर्मधुरोपक्रमेण कुमारः, गायन्ति मनोहरम् , पठन्ति गाथाः, | पृच्छन्ति वीणाप्रयोगान् , प्रशंसन्ति नाटकानि, विचारयन्ति कामशास्त्रम् दर्शयन्ति चित्राणि, वर्णयन्ति सारसमिथुनकानि, निन्दन्ति चक्रवाकान् , कुर्वन्ति स्त्रीकथाम् , दर्शयन्ति सरोवराणि, कारयन्ति जलक्रीडाम् , निवेशयन्युद्यानेषु, प्रसाधयन्ति सुन्दरम् , क्रीडयन्ति दोलाभिः, रच यन्ति कुसुमस्रस्तरान् , स्तुवन्ति विषमबाणमिति । कुमारः पुनः प्रवर्धमानसंवेगः 'अहो एतेषां मूढता, कथं पुनरेते प्रतिबोधितव्याः' इत्युपायचिन्तापर उपरोधशील नया प्रतिकूलमभणन् तिष्ठति । एवं चातिक्रान्तः कोऽपि कालः । तेषां प्रतिबोधनार्थं तु किश्चिद् नाटकप्रेक्षणाद्यभ्युपगत कुमारेण, वृद्धा प्रीतिः, नीताश्च परमविश्वस्तताम् ।। अन्यदा च 'एषोऽत्र विषयाधिक उपायः' इति मन्त्रयित्वा परस्परं कृतोऽशोकेन कामशास्त्रप्रसङ्गः । भणितं च तेन । भोः किं परं TRUST CATCAT SACSC- सम०२३ Jan Educatiomm ational For Private & Personal Use Only Witinelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370