Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 261
________________ 16 राइच्च'गरहियाणि इटापूयाणि' ति भावियव्यं सत्थवयणं । न य कामा अणिन्दिया, पयट्ट िपयईए पसिद्धा तिरियाणं पि मङगुला सरू नवमो कहा। वेणं । ता किमेएसि सत्येण । जं पि भणियं 'बालासंपओओ पराहीणोति उवार्य अवेक्खः, उबायपडिबत्ती य कामसत्थाओ, भवो। तिरियाणं तु अंगावरिया इथिजाई रिउकाले य नियमिया पवित्ती अबुद्धिपुयाय ति, एयं पि मोहपिसुणयं; जो उवाएया चेव ८७२॥ न हबन्ति कामा असुन्दरा पर्यईए विडम्बगा जणाण विसोवमा परिभोए वच्छला कुवेडियम त्ति दंसियं मए । अओ अदनादाणगहण- ४८७२॥ विसयसत्थकप्पं खु एवं ति । करेन्तसुणेन्तयाणमन्नाणपयासणपरं कामसत्थं । भणियं च सुद्धचित्तहि ।। तं नाम होड सत्थं जं डियमत्थं जणस्स दंसेइ । जं पुण अहियं ति सया तं नणु कत्तोच्चयं सत्थं ॥ - अहिया तो पवित्तो होइ अज्जमि मन्दबुद्धीणं । असुहोवएसरूवं जत्तेण तयं पयहियच्वं ॥ तव्यं शास्त्रवचनम् । न च कामा अनिहिताः, प्रवर्तन्ने प्रकृत्या प्रसिद्धाः तिरश्चामपि मङ्गलाः (अशुभाः) स्वरूपेण । ततः किमेतेषां शास्त्रण । यदपि भणितं 'वालासंप्रयोगः पराधीन इत्युपायमपेक्षते, उपायप्रतिपत्तिश्च कामशास्त्राद्, तिरश्चां तु अनावृता स्त्रीजाति ऋतुकाले च नियमिता प्रवृत्तिरबुद्धिपूर्वा च' इति, एतदपि मोह पिश नकम् , यत उपादेया एव न भवन्ति कामा असुन्दराः प्रकृत्या विडम्बना जनानां विषोपमाः परिभोगे वत्सलाः कुचेष्टितस्येति दर्शितं मया । अतोऽदत्तादानग्रहणविषयशास्रकल्पं खल्वेतदिति । कुर्वच्छण्वतामज्ञानप्रकाशनपरं कामशास्त्रम् । भणितं च शुद्धचित्तः । तन्नाम भवति शास्त्रं यद् हितमर्य जनस्य दर्शयति । यत् पुनरहितमिति सदा तन्ननु कुतस्त्यं शास्त्रम् ॥ अहिता ततः प्रवृत्तिर्भवत्यकार्य मन्दबुद्धीनाम् । अशुभोपदेशरूपं रत्नेन तत् प्रहातव्यम् ।। । १ अणिवारिया पा. शा. Jain Education Sational For Private & Personal Use Only Visinelibrary.org

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370