Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 382
________________ महाकवि कालिदास - विरचितं मेघदूतम् लक्ष्मी निवासकृत - शिष्यहितैषिणीटीका समेतम् पूर्वमेघः श्री भगवत्यै नमः | अत्र श्रीकालिदासः वर्षाकालमा ( श्रित्य विप्रलम्भरस (सं) वर्ण' [य]निह (द) माह | कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तंगांमतमहिमा वर्षभोग्येण भर्तुः । यक्षश्चके जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु || १ || कश्चित् अनिर्दिष्टनामा यक्षो गुह्यकः रामगिर्याश्रमेषु वसतिं निवासं चक्रेऽकरोत् । रामगिर (रि १)ण्डकारण्यस्तस्याश्रम (मा) रामगिर्याश्रमास्तेषु । विरहिणौ { हिरण) कः 1 । कलितान्तःकरणतया एकत्र!वस्थान ं न स्यात् । अतश्चाश्रमेषु बहुवचनम् । कीदृशो यक्षः १ भर्तुः धन' (न)दस्य 2 शापेन अस्तङ्गमितमहिमा गत माहात्म्य[ : ] अतो निजपुरीमपहाय + तत्र स्थितवान् । पुनः कीदृश: ? स्वाधिकारप्रमत्तः स्वाधिकारान्निजन्यापारात् प्रमत्तः स्वाधिकारप्रमत्तः । निजज्जायान्यसति (नि) स्वात् । कीदृशेन शापेन ? कान्ता विरहगुरुणा । कान्ताया' विरहगुरुणा । कान्ताया विरहः कान्ताविरहः । कान्ताविरहेण गुरु (ग) रीयान् तेन । अथवा - कान्ताविरह एवं (घ) गुरुराचार्यः कान्ताविरहगुरुस्तेन विरहगुरुणा । पुनः कीदृशेन १ वर्ष यावद् भुज्यते वर्षभोग्यस्तेन । अथवा वर्ष भारत क्षेत्र तत्र भुज्यते वर्षभोग्यस्तेन । किंविशिष्टेषु आश्रमेषु ? जनकतनयास्नानपुण्योदकेषु - जनकतनयास्नानेन शीता (त) मज्जनेन पुण्याणि (नि) पवित्राणि उदकानि येषु तेषु । रामसन्निधावपि शी (सी) - ताग्रहण ं तच्छीलप्रथनाय 7 । पुनः किंविशिष्टेषु आश्रमेषु १ स्निग्धा अरुक्षा स्था (च्छा) या तरवो येषु तेषु । पूर्वो(र्वा)परदिग्भागे भाजत्यवि 10 सवित्त (त) रि येषां छाया न परिवर्तते छायातरवः । सर्वत्र 11 मन्दाक्रान्ता वृत्तं प्रवासविप्रलम्भो रसः ॥१॥ Note 1: [The readings in the text of the Meghadūta given here, follow the Mss B. &C. Ms. A gives only प्रतीकs. At times the commentary gives a different reading when compared with the verse quoted. We have noted this. Note 2: () indicate correction; {} indicates omission and [] indicates addition, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502