Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 389
________________ महाकवि कालिदास - विरचितं लक्षगस्त्व' ? जनपदत्रधूलोचनैरिति हेतोः पीयमानम् (नः) | 122 अत्यन्तावलोकन पानमुच्यते इति । इद ं कृषिफल' स्वय्यायत्तं भवदायत्तम् । किं लक्षणैस्तैः भ्रविकारानभिज्ञे: 123 | पुनः किं लक्षणैः ? प्रीतिस्निग्धैः124 प्रीत्या स्निग्धानि प्रीतिस्निग्धानि तैः । किं लक्षणं मालम् ? सद्यः शीरोत्क र्पणसुरभि क्षेत्र - सद्यस्तत्कालं शीरोत्कर्षण (णे ) न125 [हलकर्पणेन ] 126 सुरभीणि क्षेत्राणि यत्र तत् ॥ १६ ॥ ८ 127 त्वामासारप्रशमितवनोपप्लवं 1 साधु मूर्ध्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ||१७|| हे जीमूत ! आम्रकूटाख्यसानुमाम् पर्वतः साधु यथा स्यात् (तथा) 128 [ वक्ष्यति इति वहतेर्हस्य कत्वं कृते स्यः सस्य षत्वे च कृते प संयोगे क्ष ( : ) । ] 129 व भवन्तं मूर्ध्ना मस्तकेन वक्ष्यति धारयिष्यन्ति (ति) । किं लक्षणं त्वां ? अध्यश्रमपरिगतं मार्ग (र्ग ) श्रमोपेतं 130, [मार्ग श्रव्याप्तम् ] 131 | किं लक्षणं त्वां १ अ (ओ) सारप्रस (श) मितवनोपप्लवम् 1 3 2 – आस्रारेण [धारा 133 सम्पातेन]वेग[ब] ] 1 34 वर्षणेन प्रस ( श ) मित (तं) उपशम (मं) नीतो वनोपप्लवो वनदाहो प्रथमसुकृतापेक्षया संश्रयायाश्रयाय प्रथमं पूर्व सुकृतस्योपकारस्य यापेक्षा, प्रत्युपका (क) रो ( प ) मीति । क्व सति ? पुनर्वाच्यम् ॥ १७ ॥ तम् । युक्तो [S]यमर्थः । क्षुद्रोऽपि घुरपि [संश्रयदानार्थं ]135 त्रिमुख ( खः) पराङ्मुखो न भवति । तया । पूर्वमनेन ममोपकृत महदिदानीमह मेल्य (तस्य ) 136 [मि प्राप्ते सति] 137 उच्चैस्तर आम्नकूटस्तस्य 138 किं छन्नोपान्तः परिणतफलद्योतिभिः 139 काननाम्रैस्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे । नूनं यास्यत्यमरमिथुन प्रेक्षणीयामवस्थां मध्ये इयमः स्तन इव भुवः शेषविस्तारपाण्डुः ||१८|| हे जलद ! अचल ! आम्रकूटो, नून ं निश्चितं, अमरमिथुन प्रेक्षणीयामवस्थां यास्यति गमिष्यति । अमरमिथुनानां देवयुगलानाम् । प्रेक्षणी [यां] 140 द्रष्टुं योग्य (ग्यां) ता (ताम् ) । क्व सति ? स्निग्ध व शिखरं शुङ्गमारूढे सति । स्निग्धाऽक्षा या वेणी तत्सवर्णस्तस्मिन् । कीदृशोऽचलः ? काननाम्रैः कानन सहकारः छन्नोरान्त (न्तः) च्छादितपर्यन्तः । कीदृशैः काननाम्रैः ? परिणत फलद्योतिभिः । परिणतानि परिपक्वानि 142 यानि फलानि तैरुद्योतन्ते परिणतः (त) 143 फलद्योतिनः, स्तैः (तैः) । उत्प्रेक्षते - भुवः पृथिव्याः मध्ये मध्यप्रदेशे श्यामस्तनः [ इव]144 | कीदृशः स्तनः ? शेषविस्तारपाण्डुः गौरवर्णशेषः ॥ १८ ॥ Jain Education International स्थित्वा तस्मिन् वनचरवधूभुक्तकुजे मुहू तोयोत्सर्गाद् द्रुततर गतिस्तत्परं वर्त्म तीर्णः । tai reaf विन्ध्यपादे विशीर्णा भक्तिच्छेदैरिव विरचितां भूतिमगे गजस्य ||१९|| For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502