Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 422
________________ मेघदूतम् ४१ निश्चितम् । सुभगमभीष्ट आत्मान' मन्यते, सुभगंमन्यस्तद्भावः सुभगमन्यभावः । मा वाचाल यत्किञ्चित्पलारित न करोति न विधत्ते । यस्मात्कारणात् हे भ्रातः मया तवाग्रे यदुक्त आत्मन: स्वरूप तदचिरात् स्तोककालात् अशेषं सम्पूर्ण ते प्रत्यक्ष्य()649 भावि दिनैः द्वैः गैस्ता द्रक्ष्यसीति ॥१०॥ रुद्धापाङ्गप्रसरमलकरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभूविलासम् । त्वय्यासन्ने नयनमुपरिस्पन्दि शके मृगाक्ष्या मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ।।१०१॥ हे भ्रातः । अह ईति शङके 650 । त्वयि भवत्यासने(न्ने) निकटवर्तिन(नि) 651 सति मृगाक्ष्या मृगनेत्रायाः नेत्रमुपरि मोनक्ष्ये(क्षो,भात652 स्पन्दि[तत्वात् चलकुवलय(653 यानि तेषां या श्रीस्तस्यास्थ स्तु)ला सादृश्यता । यतो नारीणां 654वामाशिस्फुरणमासन्नमानन्द सूचयति । कीदृश नयनानालम्बः प्रलम्बमा नैरलः केशै: रुद्धापाङ्गप्रसरम् । रुद्धऽपाङ्गप्रसरः कटाक्षक्षेपो यस्य तत् । 655 पुनः कीदृश नयनम् १ अजनस्नेहशुन्यम् , शोकादजनस्नेहेन शुन्य रहित यत्तत् । पुनरपि की दश नयनं ? विस्मृतभ्रूविलास, विस्मृतो भ्रूविलासो यस्य तत् । कस्मान्मधुतो(नो) मद्यस्य प्रत्यादेशात्परित्यागात् ॥१०१।। घामश्चास्या : कररुहपदैमुच्यमानो मदीयैमुक्ताजाल चिरपरिचितं त्याजितो देवगत्या । सम्भोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ।।१०२।। ... हे मेघ ! च पुनः । त्वय्यासन्ने सति तस्याः भत्कान्ताया: वामः ऊरुश्चञ्चलत्वं यास्यति स्फुरिष्यति । कीदृशं (श:)655-A ऊरु: ? 656मदीय कररुहपदैः मम नखक्षतैः मुच्यमानो वर्ष(ज्य)मान:657 । पुनः विश(शः) ऊरु: ? दैवगत्याः (त्या) देववसे (शे)न 658चिरपरिचितपदं659 मुक्ता[जालं]660 त्याजित(तं)661 उपक्षेपि]तम् । शैत्योत्पादनोऽयं662 तत्र तस्य करणम् । 'पुनरपि कीदृशः ? सरसकदलीस्थं स्तं भवदगौरः श्रामणानां समुचितो योग्यः। पुनः कीदृशः सरसकदलीस्थं(स्तं)भवद्गौर: 663 सरसी कदलीस्तम्भवत्गौरो664 [गौरवर्णः ।। १०२ ॥ 665 तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्यादन्वास्यैनां स्तनितविमुखो याममात्र सहस्व । मा भूदस्या : प्रणयिनि मयि स्वप्नलब्धे कथंचित्सद्य: कण्ठच्युतभुजलताग्रन्थि गाढापगूढम् ।।१०३॥ हे जलद ! तस्मिन् काले प्रभातसमये, यदि चेत्सा लब्धनिद्रामु(सु)खा666 स्याद्भवेत्, तदा तत्रासीन उपविष्टस्त्वं स्तनितविमुखस्त्यक्तगर्जित: सन, याममात्र667सहस्व658 बलान्मा तां जागरयः>669 । किमर्थमित्याह । अस्याः गाटोपगूढं दृढालिङ्गन कर्नु संथस्तत्क्षण(ण) {2}670 कण्ठच्युतभुजलताग्रन्थि मा भूत् । सद्यस्तत्कालं कण्ठाद् गलात् च्युतो भ्रष्टो भुजलताग्रन्थिर्यत्र गाढोपगड़े तत् । आश्लेषविच्छेदो मा भवत्वित्यर्थः । क्व सति १ मयि प्रणयिनि भर्तरि कथंचिद्दवात् स्वप्ने सति स्वप्नासादिते671 सति672 ॥१०३।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502