Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 429
________________ ४८ महाकवि-कालिदास-विरचितं हे जलघर ! वरो मेघः धनपतिपुरी गत्वा च पुनः स्तांत)733 यत्म(क्ष पत्नी वातायनस्थां गवाक्षनिविष्टां दृष्ट्वाऽवलोक्य । तं यक्षकथित सन्देश दिव्यवाचा देववाण्या कृत्वा तां प्रत्याचक्षेऽभाणीत्734 । किमर्थ, तस्याः यक्षवध्या प्राणान् रक्षित(तुम्) {शत्रम् }। कीदृशो जलघर: ? जनहितरतः जनहिते रतः, पुनः कीदृशः ? यक्षेणैष अनुक्रमेण परिपाट्या मूलतः । आदितः प्रकटितः(त) पथ:735 दर्शितमाग्रः (ग:: ॥१२३॥ श्रुत्वा वार्ता जलदकथितां तां धनेशोऽपि सद्यः शापस्यान्त सदयहृदयः संविधायास्तकोपः । संयोज्येतौ विगलितशुचौ दंपती हृष्टचित्तौ भोगानिष्टानविरतसुख भोजयामास शश्वत् ।।१२४।। धनेश:[s]पि धनं(न) दो[s]पि736 जलदकथितां तां वार्ता सन्देशलक्षणां श्रुत्वा व्या(चा)कर्ण्य737 तौ दम्पती स्त्रीपुरुषौ अविरतसुखमविच्छिन्नसौख्यम् । यथा भवत्येवं, शस्वश्व)न्निरन्तरम्738 । इष्टान् मनस्य भिलषितान् भोगान् भो चयामास, भोजयि(य)ति739 स्म । किं कृत्वा ? सदयमाद्र हृदयं यस्य सः । सदयहृदयः सन् । सशः शीघ्रम् । श्या- । (शा)पस्यान्त संविधाय शापसरापक्रान्त 740 कृत्वा । पुनः किं कृत्वा ? अस्तकोपो निर्गतक्रोधः सन् । एतौ संयोज्य मेलि(लोयित्वा741 । कोशौ तौ ? विगलितशुचौ विगलिता शुक् शोको ययोस्तौ। . पुनः कीदृशौ तौ ? हष्टचित्तौ निःशोकत्वादानन्दितमनसौ ॥१२४॥ तस्माद्रेनिगदितमथ' शीघ्रमेत्यालकायां यक्षागारं विगलितनिभ दृष्टचिनर्विदित्वा । यत्सदिष्ट प्रणयमधुरं गुह्यकेन प्रयत्नात्तद्गेहिन्या सकलमवदत्कामरूपी पये दः ॥१२।। तेन गुह्यकेन प्रगयेन स्नेहेन, मधुर मनोहर प्रणयगधुर यत्संदिष्टं कथितम् । तत्सकल सम्पूर्णम् । पयोदो मेधः । तत्गेहिन्याः पुरतो, प्रयत्नात् यत्नेन अवदत् बभाषे । किं कृत्वा ? शीघ्र सत्वर', अलक(का)742यामेत्यागत्य । पुनः किं कृत्वा ? दृष्टचिहूनैः कथितलक्षणैः । यक्षागार गुह्यक गृह विदिया ज्ञात्वा । कीदृशं यक्षागार' ? विगलितशुच'743 गतशोकम् । कीदृशः पयोदः १ तस्मात् रामगिरेग्नेः तेन यक्षेन निगदितपथः निगदितो दर्शितः पन्थाः मार्यो(!) यस्य स निगदितपथः । पुनः कोशः पयोदः ? कामरूपी काममभिलषितं रूप यस्य स कामरूपी ॥१२५॥ वेदचन्द्रशरभूप्रमितेऽन्दे, कार्ति ति)के धवलकामवासरे। श्रीमहिमनगरे सुनागरे पञ्जिका विरचितोचिता मिना ॥१॥ साहय्या विदधेराजकमलस्य मह्यवासौ (भयाास)) लिलिखे प्रथमा {नि}वृत्तिर्येन हर्षप्रकर्षतः ।।२। इति श्री बृहद्गच्छीय श्रीरत्नप्रभसूरिशिय वाचक श्री लक्ष्मीनिवास विरचिता मेघदूत काव्यस्य शिष्यहिनैषिणी नाम्नी टीका सम्पूर्णेति । इति श्री मेघदूतमहाकाव्यवृत्तिः सम्पूर्णा जाता . पं.हितकुशलोऽलिखी(ख)त् श्री जीर्णदूग्रे(र्गे, ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502