Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 424
________________ मेघदूतम् अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तां पूर्वाभाष्यं सुलभविपदा प्राणिनामेतदेव ॥१०७।। हे आयुष्मन् ! मम वचनात् मामकीनवाक्यात् आत्मनः स्वस्य उपकुर्वतां प्रियां एवमग्रे वीक्ष्यमाणां ब्रयात् उच्यते । हे अबले ! तव भवत्याः सहचरो भर्ता अव्यापन्नो जीव्यमानः । रामगी(गि)श्रिमस्थः सन् वियुक्तां त्वां भवन्तीम् । कुशलं माङ्गल्यं पृच्छति । युक्तो[s]यमर्थः । सुलभविपदां प्राणिनां जोवानाम् । एतदेव पूर्वाभाष्यं प्रथमाभाषणीयम् । सुलभा विपद्येषां ते तेषाम् ॥१०७॥ अङ्गेनाङ्ग प्रतनु तनुना गाढतप्तेन तप्तं सानेणाश्रुद्रवमविरतोत्कण्ठमुत्कण्ठितेन । दीर्घोच्छवासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥१०८।। हे अविधवे ! तव प्रेयान् दूरवर्ती सन् स्ते तैः) 689 विकल्पैः उत्कण्ठावशादङ्गेन निजशरीरेण तवाङ्ग विशति । भवतीदेह प्रविश(वेशि)तुमिच्छति । त्वया समं(म)मैक्यं वाञ्च्छतीत्यर्थः। कीदृशः सः १ विधिना दैवेन रुद्धमार्ग : (गः) । विरहस्य वर्षभोग्यत्वात् । पृथक विशेषणैरपि सादृश्यगुणमाह । कीदृश्य भवत्या अङ्ग ? 690[तनु कृशम् । कीदृशेनाङ्गेन ? तनुना कृशतरेण । पुनः की० ? तप्तेन वियोगासंतप्तेन । पुनः कीदृश ? तप्तम् । पुन० साश्रे(से)ण691 अश्रयुक्तेन । की० अश्रद्रव अश्र (स्रो द्रवतीत्यश्रद्रवम् । की. अवितरो(रतो)-692 कण्टं अविरता उत्कण्ठा यस्य तत् । की० उत्कण्ठितेन । की० दीर्घोच्छवासम् । की० समधिक-. तरोच्छवासिना समधिकतरं उच्छवसति यत्तत्समधिकतरोच्छ्वासि तेन ॥१०८॥ शब्दाख्येयं यदपि किल ते य : सखीनां पुरस्तात्कणे लोलः कथयितुमभूदाननस्पर्शलोभात् । सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृश्यस्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ।।१०९॥ भवत्याः भर्ता मन्मुखेनेदमार्ग(ह) वक्ष क्ष्य)माणं आह भणति । तत्किं यदपि शब्दाख्येयं प्रकरवाच्यं, किलेति सत्ये । ते तव सखीनां पुरस्तात् कर्णे कथयितु वक्तु यो लोलः । साकांख्यो(क्षो)ऽभूद्वभूव । शब्दैराख्यायते उद्गीयते तत् । यस्मात् १ ते भवत्या आननस्य693 लोभात् आननस्पर्शस्य 694 लोभो, वदनस्य लोभस्तस्मात् । स तव भर्ता श्रवणविषयमतिक्रान्तः । ततो [न]695 लोचनै दृश्यते। कथंभूतो यक्षः ? लोचनाभ्यां अदृश्यः । कीदृशं इदं वक्ष्य माणम् ? उत्कण्ठाविरचितपदम् । उत्कण्ठया विरचितानि पदानि शब्दा यत्र तत् ॥१.९॥ श्यामास्वङ्ग चकितहरिणीप्रेक्षिते दृष्टिपात वक्त्रच्छायां शशिनि शिखिनां बहभारेष केशान । . उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रुविलासा नहन्तैकस्थ क्वचिदपि न ते तन्वि सादृश्यमस्ति ॥११०।। हे तन्वि ! हन्त कष्टे । ते तव सादृश्यं क्वचिदपि कुत्रापि एकस्थं एकवस्तुनि 696 , विषये नास्ति न दृश्यते, यद्विलोक्यात्मानं धारयामि । हे तन्वी(न्वि) ! ते 697 तव केशान Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502